SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ५८ सूत्ररुताइसूत्र (गरिहसि) गर्हसे-निन्दसि-सर्वेषां निन्दावचनं वदसि, (पावाइणो) प्रवादिन:मावादुकास्तत्तत् तीर्थकरास्तत्तच्छास्त्रवर्णनमहिम्ना तत्तज्ज्ञानाकाराः (पुढो) पृथक्पृथक (किट्टयंता) कीर्तयन्त:-कथयन्तः (सयं संयं) स्वकीयां स्वकीयाम् (दिहि) मष्टिम् (पाउकरें ति) पादुष्कुर्वन्ति-स्वस्वसिद्धान्तान् दर्शयन्तः तेषां श्रेष्ठत्व वर्णवित्वाऽपि त्वदीय कथनेन ते सर्वे आक्षिप्ता भवन्ति ! इति-उच्छृङ्खलेन त्वयाऽ. सङ्गतं कृतमिति मष्टुराक्षेपः ॥११॥ मूलम्-ते अन्नमन्नस्से उ गैरहमाणा, अक्खंति भो समणा भाहणा य । सतो य अत्थी असतो य णत्थी, गरहामो "दिढि णे गरहामो"किंचि ॥१२॥ छाया-तेऽन्योऽन्यस्य तु गर्हमाणा आख्यान्ति भोः श्रमणा माहनाश्च । स्वतश्चाऽस्ति अस्वतश्च नास्ति, गर्हामहे दृष्टिं न गमिहे किश्चित् ।१२। कर्मवन्ध के भागी होते हैं, इस प्रकार कहकर तुम सभी शास्त्रकारों की निन्दा कर रहे हो । सभी प्रावादक अर्थात् जो विभिन्न शास्त्रों का वर्णन करने वाले और ज्ञान के आकर हैं वे भिन्न भिन्न प्रकार का कथन करते हुए अपनी दृष्टि प्रकट करते हैं। किन्तु तुम्हारे इस कथन से उन सभी पर आक्षेप होता है ! इस प्रकार तुमने उच्छृखल हो कर अनुचित आक्षेप किया है ॥११॥टीकार्थ अन्वयानुरूप है ॥११॥ 'ते अन्नमन्नस्स' इत्यादि। शब्दार्थ-'ते समणा माहणा य-ते श्रमणा ब्राह्मणोश्च' वे श्रमण और माहन 'अन्नमन्नस्स-अन्योऽन्यस्य' एक दूसरे की निन्दा और બને છે, આ પ્રમાણે કહીને તમે બધાજ શાસ્ત્રકારની નિંદા કરી રહ્યા છે બધાજ પ્રાવાદુક અર્થાત્ જે આ જૂદા જૂદા શાનું વર્ણન કરવાવાળા અને જ્ઞાનની ખાણ રૂપ છે. તેઓ જુદા જુદા પ્રકારનું કથન કરતા થકા તિપિતાનું દષ્ટિબિંદુ પ્રગટ કરે છે. પરંતુ તમારા આ કથનથી તેઓ બધા પર આક્ષેપ થાય છે. આ રીતે તમેએ ઉછુ ખેલ બની અગ્ય આક્ષેપ કરેલ છે. ૧૧ આ ગાથાને ટીકાથે સરળ છે. તેથી અલગ આપેલ નથી. 'ते अन्नमनस्स' त्यादि शहाथ--'ते समणा माहणा य-ते श्रमणा ब्राह्मगाश्च' श्रभो। अन मानी 'अन्नमन्नस्स-अन्योऽन्यस्य' मे मीनिंही मने भ२४॥ ७३ छे. શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy