SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ५७६ सुत्रकृताङ्गसूत्रे ___ अन्वयार्थः-(धम्म) धर्म-श्रुनचारित्रलक्षगम् (कहंतस्स) कथयतः-उपदिशतः (दोसो गस्थि) दोषो नास्ति कस्मात् (खंतस्त्र) क्षान्तियुक्तस्य (दंतस्स) दान्तस्यदमनेन विजितमनसः (जिइंदियस्स) जितेन्द्रियस्य (य) च-पुन (भासा य दोसे य विवज्जगस्स) भाषायाः दोपस्य विवर्जकस्य-भाषादोषरहितस्प (भासाय निसेव. गस्स) भाषाया निषेत्रकस्य-भाषासेवनम् (गुणे य) गुणश्व-गुणरूपं भवति न तु दोषायेति भावः ॥५॥ टीका- 'धम्म' धर्मम्-श्रुतचारित्रलक्षणम् 'कहतस्स उ' कथयतस्तु धर्मकथां कथयतस्तस्य 'दोसो' दोषः ‘णत्यि' नास्ति. धर्ममुपदिशतोऽपि कथं न दोषस्तपाह-'खं स्म' क्षान्तस्य-क्षश्या समस्तपरीषहसहनशीलस्य 'दंतस्म' दान्तस्यविवेकाङ्कुशदमनेन विजितमनसः 'निई दियस्स' जितेन्द्रियस्य-जितानि-स्ववि षयप्रवृत्तिनिषेधेन इन्द्रियाणि यस्य तादृशस्य 'भासाय दोसे य विवज्जगस्स' भाषाया दोषस्य विज कस्य-भाषादोषा:-असत्य सत्यामृपार्क शासभ्यशब्दोय णिसे वगस्मा' भाषाया निषेधकस्य-भाषामा प्रयोग करने वाले को तो वह 'गुणे य-गुण श्व' गुण ही होता है॥५॥ - अन्वयार्थ-श्रुनचारित्र धर्म का उपदेश करने वाले को कोई दोष नहीं होता , क्योंकि क्षान्त-क्षमायुक्त, दान्त, जितेन्द्रिय और भाषा संबंधी दोषों को त्याग कर भाषा का प्रयोग करने वाले को तो गुण ही होता है ॥५॥ टीकार्थ-श्रुत और चारित्र रूप धर्म का कथन करने वाले भगवान् महावीर को कोई दोष नहीं होता है। इसका कारण यह है कि भगवान् घोर परीषह और उपसर्ग को सहन करने में समर्थ हैं, मनोविजयी हैं, जितेन्द्रिय है अर्थात् इन्द्रियों के विषयों में रागद्वेष से रहित हैं तथा भाषा के समस्त दोषों से रहित है। असत्य होना, सत्यासत्य होना, दोषविवर्जकस्य' सापानाहापना त्यागरी 'भासा य णिसेवगस्स-भाषाया निषेवकस्य' पानी प्रयास ४२वावाणाने तोते 'गुणे य-गुणश्च' गुल हाय छे ।।०५। અન્વયાર્થ–મૃતચારિત્ર ધર્મને ઉપદેશ કરવા વાળાને કંઈજ દોષ હોતે નથી. ક્ષાન્ત-ક્ષમાયુક્ત દાન્ત, જીતેન્દ્રિય અને ભાષાના દેને ત્યાગ કરીને ભાષાને પ્રયોગ કરવાવાળાને તે ગુણ જ હોય છે. પણ ટીકાર્ય–શ્રત અને ચારિત્ર રૂપ ધર્મનો ઉપદેશ આપવા વાળા ભગવાન મહાવીરને કંઈ પણ દોષ લાગતું નથી. તેનું કારણ એ છે કે-ભગવાન ઘર પરીષહ અને ઉપસર્ગ સહન કરવામાં સમર્થ છે મને વિજયી છે. જીતેન્દ્રિય છે. અર્થાત ઇંદ્રિયોના વિષયમાં રાગદ્વેષ વિનાના છે. તથા ભાષાના સઘળા દેથી રહિત છે. અસત્ય હોવુ, સત્યાસત્ય હોવું, કર્કશપણાવાળું હતું. કઠોરપણું હોવું અને श्री सूत्रकृतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy