SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ५ आचारश्रुतनिरूपणम् ५५१ -अनादिदानस्य (पडिलं मो) प्रतिलम्भ:-प्राप्तिः (अस्थि वा) अमुकस्य गृहे समागत्य पाप्तिर्भवतीति वा (पुणो णत्थि वा) पुनः नास्ति वा-पुनरथवा अमुकस्य गृहे अन्नादिमातिन भवतीति वा (ण वियागरेज्जा) न-नैव व्यागृणीयातू-वदेत् किन्तु(संतिमग्गं च बृहए) शान्तिमार्गश्च वर्धयेन-किन्तु येन वचनेन मोक्षमार्ग: सम्यगाराधियो भवेत् तादृशमेव वचनं वदेदिति ॥३२॥ टीका--'मेहावी' मेधावी-सदसद्विवेचनशीला पुरुषः, 'दक्खिणाए' दक्षिणाया:-दानस्य 'पडिलंमो' प्रतिलम्मा प्रातिः 'अस्थि वा पुणो णस्थि वा' अस्ति वा पुनः नास्ति वा-अमुकगृहे सम्यग् दानं लभ्यते पुनः अमुकगृहे अन्नादिदान सम्यक् न लभ्यते-इति वचः 'ण वियागरेज्जा' न पागृणीयात् -एतादृशं वचः कथमपि साधुभिर्न वक्तव्यं कस्यापि पुरतः। च-किन्तु 'संतिमग्गं च बूहए' शान्तिमार्ग च वर्धयेत् । 'ज्ञान-दर्शन-चारित्ररूपो मोक्षमागों यथायथं वर्धते तादृशं शास्त्र निर्णीत वचनं वाच्यम् ।।३२॥ घर में होती हैं अथवा अमुक के घर में नहीं होती है, ऐसा न कहे। किन्तु शान्तिमार्ग को बढावे अर्थात् जिसवचन से मोक्षमार्ग की सम्यक् अराधना हो, उसी वचन का प्रयोग करे ॥३२॥ टीकार्थ-सत् असत् की विवेचना करने में निष्णात पुरुष ऐसे वचन न कहे कि अमुक के घर आहार दान आदि की सम्यक् प्राप्ति होती है और अमुक के घर प्राप्ति नहीं होती । साधु को किसी के सामने ऐसी यात नहीं कहनी चाहिए परंतु शांति मार्ग को बढावे कि जिनसे ज्ञान दर्शन चारित्र और तप रूप मोक्षमार्ग की वृद्धि हो ।।३२।। થાય છે, અથવા અમુકને ઘેર થતી નથી તેમ ન કહેવું. પરંતુ શાંતિમાર્ગને વધારે અર્થાત્ જે વચનથી મોક્ષ માર્ગની સમ્યક્ આરાધના થાય એવા વચનને પ્રયોગ કરે છે૩રા ટીકાર્થ–સત્ અને અસતનું વિવેચન કરવામાં કુશળ પુરૂષ એવા વચન ન કહે કે–અમુકના ઘરમાં આહાર દાન આદિની સારી પ્રાપ્તિ થાય છે, અને અમુકના ઘરમાં પ્રાપ્તિ થતી નથી. સાધુએ કેઈન પણ તેમ કહેવું ન જોઈએ. તેમણે એવા જ વચનને પ્રગ કર જોઈએ કે જેનાથી જ્ઞાન, દર્શન, ચારિત્ર અને તપ રૂપ મોક્ષમાર્ગને વધારે થાય, પુરા श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy