SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ५२८ सूत्रकृताङ्गसूत्रे 'एवं' एतादृशीम् ‘सन्न' संज्ञाम्-बुद्धिम् ‘ण निवेसए' न निवेशयेत्-न कुर्यात् । किन्तु-पेज्जे व' प्रेम वा 'दोसे वा' द्वेषो वा 'अस्थि' अस्ति ‘एवं सन्नं णिवेसए' एवं संज्ञां बुद्धिं निवेशयेत्-एवमेव विचारं कुर्यात् । इष्टेषु प्रेम भवति, अनिष्टेषु च द्वेषो भवति । इति सर्वेषामनुभरसिद्धः, इति अनुभूतयोरनयोः प्रेमद्वेषयोरपलापस्य कत्तुमशक्यत्वात् । अपितु-अनुमानस्य स्व स्वरूपस्य यथा न कोऽपि अपलापं करोति, अनुभूयमानत्वादेव । तथेमौ अपि नाऽपलपितुं योग्यौ, इति ॥२२॥ मूलम्-स्थि चाउरंते संसौरे, जेवं सन्नं णिवेसए । अस्थि चाउरंते संसारे, एवं सन्नं णिवेसए ॥२३॥ छाया-नास्ति चातुरन्तः संसारो, नैव संज्ञां निवेशयेत् । ___ अस्ति चातुरन्तः संसार, एवं संज्ञां निवेशयेत् ॥२३॥ उचित नहीं है । प्रेम है और द्वेष है, ऐसा ही विचार करना चाहिए। क्योंकि इष्ट वस्तुओं पर प्रेम और अनिष्ट वस्तुओं पर द्वेष होता है, यह तथ्य सभी के अनुभव से सिद्ध है। अतएव अनुभवसिद्ध प्रेम और द्वेष का अपलाप (छिपाना) नहीं किया जा सकता। अनुमान का और अपने स्वरूप का कोई भी अपलाप नहीं करता, क्योंकि उनका अनुभव होता है। इसी प्रकार प्रेम और द्वेष भी अपलाप करने योग्य नहीं है ॥२२॥ 'णस्थि चाउरंते संसारे' इत्यादि । शाब्दार्थ-स्थि चाउरते संसारे-नास्ति चातुरन्तः संसारः' नरक, देव, मनुष्य और तिर्यंच इन चार गतियों वाला संसार नहीं है, किन्तु પણ છે, એ પ્રમાણેનો જ વિચાર કર જોઈએ, કેમકે-ઈટ વસ્તુઓ પર પ્રેમ અને અનિષ્ટ વસ્તુઓ પર દ્વેષ હોય છે. આ સત્ય બધાના જ અનુભવથી સિદ્ધ એવા પ્રેમ અને દ્વેષનો અપલાપ (છૂપાવવું) કરી શકાતો નથી. અનુમાનને અને પિતાના સ્વરૂપને અ૫લાપ કઈ પણ કરતું નથી. કેમકે તેઓને અનુભવ હોય છે, એજ પ્રમાણે પ્રેમ અને દ્વેષ પણ અપલોપ કરવાને યોગ્ય નથી. રરા 'णत्थि चाउरते संसारे' त्याल शहाथ-'णत्थि चाउरते ससारे-नास्ति चातुरन्तः संसारः' ना२४, देव, मनुष्य भने तिय"५ ॥ प्रभाल्नी या२ तिवाणे संसार नथा, ‘णेव' सन्नं निवेसए-नैव संज्ञा निवेशयेत्' 20 प्रभारीनी सम रावी ॥२॥५२ नथी, શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy