SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. अ. अ. ५ आचारश्रुतनिरूपणम् ५०७ केचन दुःखिनो भवन्ति । एतादृशं वैचित्र्यं धर्माऽधर्मयोः सत्वे सत्येव समर्थयितुं शक्येत, नाऽन्यथा । यद्यपि कारणं कालादिरपि भवति, तथापि धर्माऽधर्म सहकृतानामेत्र कालादीनां कारणत्वस्वीकारात । तदुक्त शास्त्रे 'न हि कालादिहिंतो केवळएर्हितो जायए किंचि वि । इह मुग्गरंघणाइत्रिता सत्रे समुदिया हेऊ' ॥ इति ॥ अतो धर्माधर्मो न स्तः, इति कथमपि विवेकिभिः स्त्रीकर्त्तुं न शक्यते । अतः - 'धम्मे' धर्मः श्रुतचारित्राख्य आत्मपरिणामः । 'अचम्मे' अधर्मः मिथ्यात्वाऽविरतिमादकषाययोगाः आत्मपरिणामाः अधर्मपदवाच्याः 'अत्थि' सन्ति 'एवं सन्नं णिवेसए' इति संज्ञां निवेशयेत् कुर्यात् । अर्थात् कुशास्त्र परिशीलनजनितमति परि स्यज्य शास्त्रजनितमति धारयेत् 'धर्माधर्मौ स्तः' एतादृशीमिति ||१४|| होने वाले मनुष्यों में कोई भाग्यवान् या कोई बहुत सुन्दर होते हैं और कोई अभागे या कुरूप होते हैं, कोई सुखी और कोई दुःखी होते हैं । इस प्रकार की विसदृशता धर्म अधर्म के होने पर ही सिद्ध हो सकती है, अन्यथा नहीं यद्यपि काल आदि भी यथायोग्य कारण होते हैं, तथापि धर्म और अधर्म से सहकृत हो कर ही वे कारण हो सकते हैं। शास्त्र में कहा है- 'न हि कालादिहिंतो' इत्यादि । अकेले काल आदि से कोई भी कार्य उत्पन्न नहीं हो सकता। मूंग का पकना भी अकेले काल आदि को कारण मानने पर सिद्ध नहीं हो सकता । अतएव धर्म अधर्म काल आदि सब मिलकर ही कारण होते हैं । इस प्रकार विवेकी जन किसी भी प्रकार स्वीकार नहीं कर सकते कि धर्म और अधर्म का अस्तित्व नहीं है अतएव धर्म अर्थात् श्रुत કાઈ ભાગ્યવાન્ અને સુંદર હોય છે. તથા કોઈ અભાગીયા અને કદરૂપા હાય છે. કાઇ સુખી અને કોઈ દુઃખી હાય છે. આવા પ્રકારનુ વિષમપણુ ધમ અને અધમ હાય તાજ સિદ્ધ થાય છે. અન્યથા નહી'. જોકે-કાલ વિગેરે પણ યથાયાગ્ય કારણ હાય છે. તે પણ ધર્મ અને અધથી સહેકૃત થઈને ४ तेथे। अर शडे थे. शास्त्रमां - - ' न हि कालादिहिंतो' छत्याहि એકલા કાલ વિગેરેથી કાઈ પણ કાર્ય સિદ્ધ થઈ શકતુ નથી. ‘મગ પકવવાનું પણ એકલા કાળ વિગેરે માનવાથી સિદ્ધ થતું નથી. તેથી જ ધમ અધમ કાલ વિગેરે બધા મળીને જ કારણુ અને છે. આ રીતે વિવેકી મનુષ્ય કાઈ પણ એક પ્રકારના સ્વીક ૨ કરી શકતા નથી. કે–ધમ અને અધર્મનું અસ્તિત્વ નથી. તેથી જ ધમનું અસ્તિત્વ અર્થાત્ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy