SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ समयार्थचोधिनी टीका वि श्रु. अ.४ प्रत्याख्यानक्रियोपदेशः ४७३ अञ्जनेन नेत्रे नाञ्जयेत् । 'नो वमगं' औषधियोगेण यौगिकपक्रियया वा वमनं न कुर्यात् , 'जो धूवणितं आइत्ते' नो धूपनमपि आददीत-धूपादिसुगन्धितद्रव्येण शरीर वखं वा नो वासयेत् । ‘से भिवखू' स भिक्षुः-पूर्वोदीरितगुणविशिष्टः 'अकिरिए' अक्रिय:-सावधव्यापारविवर्जितः, 'अलूसए' अलूपका-हिंसादिकुत्सित. व्यापाररहितः । 'अकोहे' अक्रोधः 'जाव' यावत् 'अलोमे अलोमो-लोमरहितः 'उपसंते' उपशान्तः 'परिनिव्वुडे' परिनिवृत्त:-सर्वपापरहितो भवेत् । 'एम खलु भगवया अक्खाए' एष खलु भगवता आख्यातः 'संनयविरयपडिहयपच्च. क्खायपारकम्मे' संयतविरतपतिहतमत्याखातपापकर्मा, तत्र वर्तमानकालि. कपापरहितः संयतः, भूतकालिकपापरहितो विरतः, प्रतिहतमत्याख्यातपापकर्मा प्रतिहत-स्थित्यनुभागहासेन नाशितं तथा प्रत्याख्यातं पूर्वातिचारनिन्दया भविष्यत्यकरणेन निराकृत पापकर्म येन स तथा, 'अकिरिए' अक्रिया-सावधर्मरहितः 'संवुडे' संवृतः-आस्रवपरित्यागेन 'एगंतपंडिए' एकान्तपण्डितः-सर्वथा पण्डितः, 'भवई' भवति इति भगवता कथितः, 'तिवेमि' इत्यहं ब्रवीमि ॥मु०५॥६७।। इति श्री-विश्वविख्यात नगदुल्लमादिपदभूषितबालब्रह्मचारि - ‘जैनाचार्य' पूज्यश्री-घासीलालबतिविरचितायां श्री सूत्रकृताङ्गसूत्रस्य "समयार्थबोधिन्या ख्यया" व्याख्यया समलङ्कृतम् द्वितीयश्रुतस्कन्धीयाऽऽहारपरिज्ञानाम चतुर्थाऽध्ययनं समाप्तम् ॥ यौगिक क्रिया के द्वारा वमन न करे। धूप आदि सुगंधित द्रव्यां से शरीर या वस्त्र को वासित न करे । ___ उल्लिखित गुणों से सम्पन्न भिक्षु सावध क्रियाओं से रहित, हिंसा असत्य आदि कुत्सित व्यापारों से रहित, क्रोधमान माया और लोभ से रहित, उपशान्त तथा परिनिवृत्त अर्थात् समस्त पापों से रहित होता है। ऐसे भिक्षु को भगवान् ने संयत, विस्त, प्रतिहत प्रत्याख्या. तपापकर्मा, अक्रिय, संवृत और एकान्तपण्डित कहा है ॥५॥ द्वितीयश्रुतस्कन्ध का चतुर्थ अध्ययन समाप्त ॥२-४॥ વમન (ઉલ્ટી) ન કરે. ધૂપ વિગેરે સુગંધિત દ્રવ્યથી શરીર અથવા વસ્ત્રને सुमधाणा न अरे. ઉપર બતાવવામાં આવેલા ગુણોથી યુક્ત ભિક્ષુ સાવધ ક્રિયાઓથી રહિત હિંસા અસત્ય વિગેરે કુત્સિત વ્યાપારોથી રહિત ક્રોધ, માન, માયા. અને લેભથી રહિત ઉપશાન્ત તથા પરિનિવૃત્ત અર્થાત્ સઘળા પાપથી રહિત હોય છે. એવા ભિક્ષુને ભગવાને સંયત, વિરત, પ્રતિહત પ્રત્યાખ્યાત પાપકર્મા, અક્રિય, સંવૃત અને એકાન્ત પંડિત કહેલ છે. સૂ૦ પા ॥ blon श्रुत२४ धनु या मध्ययन समाप्त ॥२-४॥ श्री सूत्रकृतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy