SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ४ प्रत्याख्यान क्रियोपदेशः ४६९ ? उपद्राव्यमाणस्य वा यावद् रोमोत्खननमात्रमपि हिंसाकृतं दुःखं भयं प्रतिसंवेदयामि इत्येवं जानीहि सर्वे प्राणा यावत् सर्वे सत्त्वाः दण्डेन वा यावत् कपालेत वातोद्यमाना वा इन्यमाना वा वर्ज्यमाना वा ताड्यमाना वा यावद् उपद्राव्यमाणा वा यावद रोमोत्खननमात्रमपि हिसाकरं दुःखं भयं प्रतिसंवेदयन्ति । एवं ज्ञात्वा सर्वे प्राणा यावत् सर्वे सच्चाः न हन्तव्याः यावन्नोपद्रावयितव्याः, एष धर्मः नित्यः शाश्वतः समित्य लेोकं खेदज्ञः प्रवेदितः । एवं स भिक्षु विरतः प्राणातिपाततो यावन्मिथ्यादर्शनशल्यतः । स भिक्षु न दन्तप्रक्षालनेन दन्तान् प्रक्षालयेत् नो अञ्जनं नो वमनं नो धूपनमपि आददीत समिक्षुरक्रियः अलूषकः अक्रोधो यावद् अलोभः उपशान्तः परिनिर्वृत्तः । एष खलु भगवता आख्यातः संयतविरत प्रतिहपत्याख्यातपापकर्मा अक्रियः संवृतः एकान्तपण्डितो भवतीति ब्रवीमि ॥ ०५६७ ॥ - टीका - पुनरपि नोदकः प्रश्नकर्त्ता प्रश्नं करोति से किं कुब्छ कि कारव कहं संजयविश्यपडियवच्च स्वायपात्रकम्मे भवः सः - मनुष्यादि जीवः किम्कीदृशं कर्म कुर्वर किंवा कारयन् कथं केन प्रकारेण संयतविरतपतिहतप्रत्याख्यात पापकर्मा भवति, कथं संयतो भवति-कथं विरतो भवति - सर्वेभ्यः पापकर्मभ्यः कथं वा प्रतिपत्याख्यातपापकर्ता भवतीति, तंत्र-संवतस्वं वर्तमानकालिक सावधानुष्ठानरहितत्वम्, विरतत्वम्-अतीतानागतपापान्निवृत्तिमत्वम् । प्रतिहतं - वर्तमानकाले स्थित्यनु पागह ( सेन नाशितं तथा मत्याख्यातं - पूर्वकृतातिचारनिन्दया भविष्यस्यकरणेन निराकृतं पापं कर्म येन स प्रतिहत प्रत्याख्यात 'से किं कुब्वं' इत्यादि । टीकार्थ- प्रश्नकर्त्ता पुनः प्रश्न करता है-मनुष्य आदि प्राणी कौन सा कर्म करता हुआ और कौन सा कर्म कराता हुआ, किस प्रकार से संयत, विरत तथा पापकर्म का घान और प्रत्याख्यात करने वाला होता है ? वर्त्तमानकालिक पापमय कृत्य से रहित होना संगत होना कहलाता है। भूत और भविष्यत् काल संबंधी पाप से निवृत्त होना विरत होना कहलाता है। कर्म के प्रतिहत होने का अभिप्राय है वर्त्तमान 'से किं कुब्ज' त्यिाहि ટીંકાય --પ્રશ્ન કર્યાં ફરીથી પ્રશ્ન પૂછે છે કે-હે ભગવન મનુષ્ય વિગેરે પ્રાણી કયું' ક્રમ કરતા થકા કેવા પ્રકારથી સ યતવત તથા પાપકમના ઘાત અને પ્રત્યાખ્યાત કરવાવાળા હૈાય છે ? વર્તમાનકાળ સંબધી પાપમય કૃત્યથી રહિત થવું તે સયત થવુ' કહે. વાય છે ભૂત અને ભવિષ્યકાળ સાધી પાપથી નિવૃત્ત થવુ તે વિરત થવુ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy