SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४६४ सूत्रकृताङ्गस 'जूरणयाए तिप्पणयाए पिट्टण याए परितप्पणयाए' जूरणतया तेपनतया पिहनतया परितापनतया ने दुक वणसोयण जाव परितपण वहबधणपरिकिलेसाओ' ते दुःखना शौचन यावत्परितापनवधवन्धनपरिक्लेशेभ्यः तत्र-वधो मरणम्, बन्धनं रज्ज्वादिना 'अपडिविरया भवंति' अप्रतिविरता भवन्ति, दुःखतया मरण दुःखरूपेग शोचनंदैन्यमापणम्, जू'णं-शोकातिरेकाच्छरीस्जीर्णतामायणम्, तेपन-शोकातिरेकादश्रु लालादि क्षरणमापणम् . परितेपनं शरीरसन्तापः, यद्यपि असजिजीचेषु मनो न भवति तथापि-ते सर्वाने जीवान शोचयन्ति-परितापपन्ति । यद्वा-सहैव शोकपरितापपीडनवधबन्धनादिकं कुर्वन्तः पापकर्मभ्यो न निवृताः, अपि तु-पाप कर्मणि निरता एव भवन्तीति । 'इइ खल से असन्निणो वि सत्ता अहो नि पाणाइवाए उवक्वाइज्जति' इति-पूर्वोक्तमकारेण खलु तेऽसंझिनोऽपि-संज्ञाप्रज्ञा. दिरहिता अपि सत्त्वाः-प्राणिनः पृथिवीकायिकादयः, अहर्निशम्-राविन्दिवम् , प्राणातियाते-जीवहिंसाकर्मणि विद्यमानाः पाणातिपाते कर्तव्ये तयोग्यतया तदसंमाप्तावपि ग्रामघातकबदुपाख्यायन्ते । 'जाव अहोनिसिं परिग्गहे उपक्खाइ ज्जति' यावदहर्निशं परिग्रहे विद्यमानाः उपाख्यायन्ते यावद्मिथ्यादर्शनशल्ये उपाख्यायन्ते-कथयन्ते। संज्ञारहिता अपि दूरवर्तिनोऽपि सूक्ष्मतरा अपि पाणा. फिर भी वे प्राणियों, भूतों, जीवों और सत्त्वों को दुःख पहुंचाने, शोक उत्पन्न करने, झुराने, रुलाने, वधकरने, परिताप देने, या उन्हें एक ही साथ दःख, शोक संताप पीड़न वध, बंधन आदि करने के पापकर्म से विरत नहीं होते हैं, परन्तु पापकर्म में निरत (तत्पर) ही रहते हैं। इस प्रकार वे असंज्ञी एवं संज्ञी प्रज्ञा आदि से रहित भी पृथ्वी. कायिक आदि प्राणी रातदिन प्राणातिमात में वर्तते हैं । वे चाहे दूसरे प्राणियों को न जानते हों तो भी ग्रामघातक के समान हिंसक कहलाते हैं। वे परिग्रह में यावत् मिथ्यादर्शन शल्य में अर्थात् सभी पापों में वर्तमान होते हैं। તો પણ તેઓ પ્રાણિયે, ભૂત, છ અને સને દુઃખ પડચાડવા માટે શેક ઉસન્ન કરવા, ઝુરાવવા, ૨ડાવવા, વધ કરવા, પરિતાપ પહોંચાડવા અથવા તેમને એકી સાથે જ દુઃખ શેક, સંતાપ, પીડન, બંધન વિગેરે કરવાના પાપકર્મથી વિરત થતા નથી. પરંતુ પાપકર્મમાં નિરત–તપર જ રહે છે. આ રીતે તે અસંસી અને સંજ્ઞા પ્રજ્ઞા વિગેરેથી હિતપણ પૃથ્વીકાયિક વિગેરે પ્રાણ દિવસરાત પ્રાણાતિપાતમાં વર્તતા રહે છે. તે એ ચાહે બીજા પ્રાણિ ને ન જાણતા હોય, તે પણ ગામઘાતક પ્રમાણે જ હિંસક કહેવાય છે. તેઓ પરિગ્રહમાં ચાવત મિથ્યાદર્શનશયમાં અર્થાત્ સઘળા પાપમાં વર્તમાન હોય છે, શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy