SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ४ प्रत्याख्यानक्रियोपदेशः नो तर्क इति वा संज्ञेति वा-प्रज्ञेति वा-मन इति वा-वाग्वा-स्वयं वा कर्तुम् अन्यै वा कारयितुं कुर्वन्तं वा समनुज्ञातुम्, तत्र-तर्क:-ऊहा-किमिदं कर्तव्यम कर्तव्यं वेत्येवमात्मकः, संज्ञानं संज्ञा-पूर्वोपलब्धार्थे उत्तरकाले पर्यालोचना, प्रज्ञा प्रज्ञा-रबुद्धयोत्पेक्षणम् , मननं मनो मति:-सा चावग्रहादिरूपा मना-अन्तःकरणम् , प्रशस्यवर्णा वाक्, एतानि न विद्यन्ते येषाम् , येषां जीवानां तकदियो न सन्ति 'ते विणे बाला सम्वेसि पाणाणं जाच सम्वेसि सत्ताण' तेऽपि वाला:अज्ञानिनो जीवाः येषां तकदियो न भवन्ति, सर्वेषां माणवतो भूतानां जीवानां सखानाम् 'दिया चा राओ वा सुत्ता वा जागरमाणा वा' दिवा वा रात्रौ वा सुप्ता वा जाग्रतो वा, 'अमित्त भूगा मिच्छासंठिया' अमित्रभूता मिथ्यासंस्थिता:-असत्यबुद्धियुक्ताः 'निच्चं पसढविउवायचित्त दंडा' नित्यं प्रशठव्यतिपातचित्तदण्डा:धूर्ततापूर्वकवधवृत्तिमन्तः। 'तं जहा' तद्यथा-'पाणाइवाए जाव मिच्छादसण. सल्ले' प्राणातिपाते-प्राणिनां हिंसा मणि यावद् मिथ्यादर्शनशल्ये. 'इच्चे जाव णो चेव मणो णो चे। वई पाणाणं जाव सत्ताणं दुक्खणयाए' इत्येवं यावत् नो चैव ममो नो चैव वाक् प्राणानां यावत्सत्वानां दु खनतया 'सोयणयाए' शोचनतया नहीं कर सकते, जिनमें प्रज्ञा नहीं है अर्थात् अपनी बुद्धि से सोचने की शक्ति नहीं है, जिनमें मनन करने का सामर्थ्य नहीं है, वाणी नहीं है, जो न स्वयं कुछ कर सकते हैं और न दूसरों से करवा सकते हैं और न करने वाले का अनुमोदन कर सकते हैं, ऐसे तर्क एवं संज्ञा आदि से रहित प्राणी भी समस्त प्राणियों, भूतों, जीवों और सत्वों के दिन रात, सोते जागते सदैव शत्रु बने रहते हैं, उन्हें धोखा देते हैं और अत्यन्त शठता पूर्वक घात करने में संलग्न रहते हैं । वे प्राणातिपात से लेकर मिथ्यादर्शन शल्य पर्यन्त अठारहों पापों का सेवन करते रहते हैं। यद्यपि उनको मन तथा वाणी होते नहीं हैं, પર્યાચના કરી શકતા નથી. જેમનામાં પ્રજ્ઞા નથી. અર્થાત પિતાની બુદ્ધિથી વિચારવાની શક્તિ નથી, જેમનામાં મનન કરવાનું સામર્થ્ય નથી, વાણી નથી. જે સ્વયં કંઈ કરી શકતા નથી. તથા બીજાએ પાંસે કઈ કરાવી શકતા નથી. એવા તર્ક અને સંજ્ઞા વિગેરેથી રહિત પ્રાણી પણ સઘળા પ્રાણિયે, ભૂતો, છ અને સોના રાતદિવસ સૂતાં કે જાગતાં હમેશાં શત્રુ બન્યા રહે છે. તેને દગો દે છે. અને અત્યંત શઠતા પૂર્વક ઘાત કરવામાં લાગ્યા રહે છે તેઓ પ્રાણાતિપાતથી લઈને મિથ્યાદર્શન શય સુધી અઢારે પાપોનું સેવન કરતા રહે છે. જો કે તેમને મન તથા વાણું હેતા નથી, श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy