SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ४ प्रत्याख्यानक्रियोपदेशः ४६१ स एकतयः षङ्जीवनिकायैः कृत्यं करोत्यपि कारयत्यपि 'तस्त णं एवं मवई' तस्य पुरुषस्य खल्वेवं भवति, ‘एवं खलु छजी निकाएहि किच्चं करेमि वि कारवेमि वि' एवं खलु षड़जीवनिकायैः कृत्य-कार्य करोम्यपि कारयाम्यपि 'णो चेवणं से एवं भवई' नो चैव खलु तस्य-पुरुषस्यैवं भवति तस्य विषये एवं वक्तुं न शक्यते कैरपि यत् 'इमेहि वा इमेहिं वा एमिनो एभि-स एमिरेभिरेव सीय कार्य करोति कारयति वेति वक्त्तुं न शक्यते, किन्तु सामान्यतः 'से य तेहिं छहिं जीवनिकाएहिं जाव कारवेइ वि स च तैः पइमिर्जीवनिकायै वित्करोति कारपत्यपि यावत्पदेन करोतीत्यस्य ग्रहणम्, 'से य तेहिं छहिं जीवनिकाएहि सच सामा. न्यतः कार्यकारी तेभ्यः षड्जीवनिकायेभ्य: 'असंजय अविरय-अप्पडिहय-अपञ्चक्खाय पावकम्मे' तं जहा-पाणाइवाए मात्र मिच्छ दंसगतल्ले' असंयताऽविरताऽ. पतिहताऽप्रत्याख्यातपापकर्मा तद्यया-माणातिपाते यावमिथ्यादर्शनशल्ये, स पुरुषः पूनोंदीरित षड्जीवनिकायेभ्यो विरतिसंयमादिभ्यो रहित, अकृतपायश्चित्तपत्याख्यानः प्रागातिपातादारभ्य मिथ्यादर्शनशल्यान्तः पापकर्मैव भवति । एस खलु भगवया अक्खाए असंजए अविरए अपडिहय अपच्चक्वायपावकम्मे' एप खलएतादृशः पुरुषोहि भगवता-तीर्थकरेग आख्यातः-कथितः असंयतः असंयतस्वरूपेण, तथा अविरतः तथा-अप्रतिहताऽपत्याख्यातपापकर्मा 'सुविणमति अपस्सओ' स्वप्नमपि अपश्यन्-संयमविरत्यादिरहितः 'पावे य से कम्मे कज्जह स विचार नहीं होता कि मैं अमुक अमुक काय से कार्य करूं और अमुक अमुक से न करू । वह तो सामान्य रूप से छहों जीवनिकायों से कार्य करता और करवाता है । अतएव वह छहों जीवनिकायों की हिंसा से असंयत है, अविरत है। अप्रतिहत और अप्रत्याख्यात पापकर्म वाला है। वह प्रागातिपात से लेकर मिथ्यादर्शन शल्य तक अठारहों पापस्थानों का सेवन करने वाला है। तीर्थंकर भगवान ने ऐसे पुरुषको असंयत, अविरत, अप्रतिहत एवं अप्रत्याख्यात पापकर्म वाला और કાથી કાર્ય કરે છે, અને કરાવે છે. તે પુરૂષને એ વિચાર થતો નથી કે હું અમુક અમુક કાય–શરીરથી કાર્ય કરૂં. અને અને અમુક અમુકથી ન કરું એ તે સામાન્ય પણુથી છએ જીવનિકાથી કાર્ય કરે અને કરાવે છે. તેથી જ એ છ એ જીવનિકાની હિંસાથી અસંયત છે, અવિરત છે. અપ્રતિહત અને અપ્રત્યાખ્યાત પાપકર્મ વાળા છે. તે પ્રાણાતિપાતથી લઈને મિથ્યાદર્શન શ૯ સુધી અઢારે પાપસ્થાનેનું સેવન કરવાવાળા છે. તીર્થકર ભગવાને એવા પુરૂષને અસંયત, અવિરત, અપ્રતિહત અને અપ્રત્યાખ્યાત પાપકર્મવાળે શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy