SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४२४ सूत्रकृताङ्गसूत्रे हरितालं हिङ्गुलकं मन शिला शशकाञ्जनमवालाः। अभ्रपदलाभ्रवालुका बादरकापो मणि विधानाः ॥२॥ गोमेद्यकं च रजतमकं स्फाटिकं च लोहिताख्यश्च । मरकतमसारगरलं, भुजमोचकमिन्द्रनीलश्च ॥३॥ चन्दनगेरुकहंसगर्मपुलाकं सौगन्धिकञ्च बोद्धव्यम् ।। चन्द्रपमवैडूर्य जलकान्तः सूर्यकान्तश्च ॥४॥ एता एतेषु भणितव्याः गाथा यावत् सूर्यकान्ततया विवर्तन्ते । ते जीना स्तेषां नानाविधानां त्रसस्थावराणां पाणानां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तासां उसस्थावरयोनिकानां पृथिवीनां यावत् सूर्यकान्तानां शरीराणि नानावर्णानि यावदाख्यातानि शेषास्त्रयः आलापका यथोदकानाम् ।।०१९-६१॥ टीका-अनन्तरं तीर्थकताऽपि जीवप्रकारा दर्शिताः, तथाहि-'अहावरं पुरक्खायं' अथाऽपरं पुराख्यातम् 'इहेगइया सत्ता' इहैकतये सत्त्वाः इह लोकेऽनेकप्रकारका जीवाः ‘णाणाविहजोणिया' नानाविधयोनिका:-विविधमकारक योनि. समुत्पन्नाः सन्तः 'जाव कम्मणियाणेणं' यावत्कर्मनिदानेन-तत्र तत्र सम्पादित स्वकर्मप्रभावेण 'तत्थ वुकमा' तत्र व्युत्क्रमाः कर्मनिमित्तेन तत्रैव पृथिवीकाये समुत्पध स्थितिमवाप्य वर्धमानाः 'णाणाविहाणं' नानाविधानाम् 'तसथावराणं पाणाणं' सस्थावराणां पाणानाम्, 'सरीरेसु सचित्तेसु अचित्तेसुवा' सचित्तेषु अचित्तेषु वा शरीरेषु 'पुढविताए सक्करताए बाल्यत्ताए' पृथिवीतया शर्करतया बालुकतया विवर्तन्ते उत्पद्यन्ते, तत्र शर्करा लघुमस्तरखण्डः, वालुका-'रेती' तिप्रसिद्धा-अयं भावः कति जीवाः 'अहावरं पुरक्खायं' इत्यादि । टीकार्थ-तीर्थकर भगवान् ने जीवों के अन्य प्रकार भी कहे हैं। इस लोक में नाना प्रकार की योनिवाले नाना प्रकार के जीव हैं । वे अपने कर्मों के कारण उन योनियो में आते हैं, वहां रहते हैं और वहां ही बढते हैं । विविध प्रकार के त्रम और स्थावर प्राणियों के सचित्त और अचित्त शरीरों में पृथ्वी रूप में शर्करा (पाषाण के छोटे खएडों) 'अहावर पुरक्खायं' त्याह ટીકા-તીર્થકર ભગવાને જીવેના બીજા પ્રકારો પણ કહ્યા છે. આ લેકમાં અનેક પ્રકારની પેનીવાળા અનેક જાતના જ છે, તેઓ પોતે કરેલા કમીને કારણે તે નિયામાં આવે છે. ત્યાં રહે છે. અને વધે છે. અનેક પ્રકારના ત્રસ તથા રથાવર પ્રાણિના સચિત્ત અને અચિત્ત શરીરમાં પૃથ્વીપણથી શર્કરા-પથરના કકડા નાના નાના કકડાના રૂપથી તથા વાલુકા (ત)ના શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy