SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु, अ. ३ आहारपरिशानिरूपणम् मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थ वुकमा गाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सकरताए वालुयत्ताए इमाओ गाहाओ अणुगंतवाओ'पुढवी य सकरा वालुया य, उवले सिला य लोणू से। ___अयतउयतंबसीसग, रुप्पसुवण्णे य वइरे य ॥१॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले। अभपडलब्भवालय बायरकाए मणिविहाणा ॥२॥ गोमेज्जए य रयए अंके फलिहे य लोहियक्खे य। मरगयमसारगल्ले, भुयमोयगइंदणीले य ॥३॥ चंदणगेरुय हंसगब्भपुलए सोगंधिए य बोद्धव्वे । चंदप्पभवेरुलिए जलकंते सूरकते य ॥४॥ एयाओ एएसु भणियवाओ गाहाओ जाव सूरकंतताए विउटंति, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारांति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽविय गं तेसिं तसथावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा णाणावण्णा जाव मक्खायं, सेसा तिणि आलावगा जहा उदगाणं ॥सू० १९।६१॥ छाया-आयाऽपरं पुराख्यातम् इहैकतये सत्त्वाः नानाविधयोनिकाः यावत् कर्मनिदानेन तत्र व्युत्क्रमाः नानाविधानां त्रसस्थावरणां प्राणानां शरीरेषु सचि तेषु वा अचित्तेषु का पृथिवीतया शर्करतया बालकतया इमा गाथा अनुगन्तव्याः'पृथवी च शर्करा व लुका च, उपलः शिला च लवणम् । अयस्त्रपुताम्रशीशक, रुप्यसुवर्णानि च बज्राणि च ॥१॥ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy