SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् ३१ एवं क्यासी-हत समणाउसो ! आइक्खामि विभावमि किमि पवेदेमि सअठं सहउं सनिमित्तं भुजो भुजो उवदंसेमि से बेमि ॥सू०७॥ छाया-कीत्तितं ज्ञातं श्रमणा आयुष्मन्तः ! अर्थः पुनरस्य ज्ञातव्यो भवति । भदन्त ! इति श्रमणं भगवन्तं महावीरं निग्रन्थाश्च निग्रन्थ्यश्च वन्दन्ते नमस्यन्ति वन्दित्वा नमस्थित्वा एवमवादिषुः-कीर्तितं ज्ञातं श्रमण ! आयुष्मन् ! अर्थ पुनरस्य न जानीमः श्रमण ! आयुष्मन् ! इति। श्रमणो भगवान् महावीरस्तान् बहून् निग्रन्थान् निर्ग्रन्यींश्च आमत्र्य एवमवादी - हन्त श्रमणा आयुष्मन्तः ! आख्यामि विभावयामि कीर्तयामि प्रवेदयामि साथ सहेतुं सनिमित्तं भूयो भूयः उपदर्शयामि तद् ब्रवीमि ॥सू०७॥ टीका-'किट्टिए' कीर्तितम् ‘णाएं ज्ञातम् 'समणाउसो' श्रमणा आयुष्मन्तः ! भगवान् महावीरस्वामी कथयति-हे साधाः ! भातामग्रे उदाहरणं प्रदर्शितम् । 'अढे पुण से जाणियब्वे भवई' अर्थः पुनरस्य ज्ञातव्यो भवति । उदाहरणं तु मया प्रदर्शितम्, एतस्योदाहरणस्य कोऽर्थों भवतीति भवद्भिः स्वयमेव विचारणीयः, विचार्याऽवधारणीयश्च। तीर्थकरस्येदं वचनमुपश्रुत्य 'भंते ! ति' हे भदन्त ! इति कथयित्वा 'समणं भगवं महावीर' श्रमणं भगवन्तं महावीरम् 'निग्गंथा य निग्गंधीओ य' निर्गन्याश्च साधवो निग्रन्थ्यः साध्व्यश्च 'वंदंति' वन्दन्ते 'नमसंति' नमस्यन्ति-नमस्कारं कुर्वन्ति 'वंदित्ता नमंसित्ता' वन्दित्वा नमस्यित्वा च 'एवं वयासी' 'किट्टिए नाए समणाउसो' इत्यादि। टीकार्थ---भगवान् महावीर स्वामी कहते हैं-हे आयुष्मन् श्रमणो! तुम्हारे समक्ष मैने दृष्टान्त प्रदर्शित किया है। इस का अर्थ तुम को स्वयं समझ लेना चाहिए। तब हे 'भदन्त !' इस प्रकार संबोधन करके श्रमण और श्रमणियां, श्रमण भगवान महावीर को वन्दना नमस्कार करते हैं। वन्दना नमस्कार "किट्टिए नाए समकाउसो' त्याहि । ટીકાર્થ– ભગવાન મહાવીરસ્વામી કહે છે કે—હે આયુમન પ્રમાણે તમારી સામે મેં દષ્ટાન્ત બતાવેલ છે, તેનો અર્થ તમારે પિતે સાંભजवान. ત્યારે હે “ભદન્ત’ આ પ્રમાણે સંબંધન કરીને શ્રમણ અને શ્રમણિ શ્રમણ ભગવાન મહાવીર સ્વામીને વંદના નમસ્કાર કરે છે. વંદના નમસ્કાર श्रीसूत्र तांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy