SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् ३७७ पुक्खलीच्छभगाणं सरीरा गाणावण्णा जाव मक्खायं एगो चेव आलावगो ॥सू०१२॥५४॥ छाया--अथाऽपरं पुराऽख्यातम् इहैकतये सत्वाः पृथिवीयोनिकाः पृथिवीसम्भवाः यावत् कर्मनिदानेन तत्र व्युत्क्रपा-नानाविधयोनिकासु पृथिवीषु आर्यतया वायतया कायतया कूहणतया कन्दुकतया उपनिहिकतया निहणिकतया सच्छत्रस्या छत्रकतया वासानिकतया क्रूस्तया विवर्त्तन्ते । ते जीवा स्ताला नानाविधयोनिकानां पृथिवीनां स्नेहमारयन्ति, तेऽपि जीश आहायन्ति पृथिवीशरीर यावत् स्यात् । अपराण्यपि च खलु तेषां पृथिवीयोनिकानामागां यावत् कूराणां शरीराणि नानावर्णानि यावदाख्यातानि एसधै वाऽऽकापकः शेखपो न सन्ति । यथाऽपर पुराख्यातम् इहैकतये सत्त्वा उदकयोनिका उदकसम्माः यावत् कर्मनिदानेन तत्र व्युत्क्रमाः नानाविधयोनिकेषु उदकेषु वृक्षनया विस्तन्ते । ते जीवा स्तेषां नानाविधयोनिकानामुदकानां स्नेहमाहारपन्ति, ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषामुदकयोनिकानां वृक्षाणां शरीराणि नानावर्णानि याबदाख्यातानि। यथा पृथिवीयोनिकानां वृक्षाणां चत्वारो गमाः, अध्यारुहाणामपि तथैव तृणानामोषधीनां हरितानां चत्वार आलापका भणितव्या एकैकम् । अथाऽपरं पुराख्यातमिहैकतये सत्ता: उदयोनिका उदकसंभवा यावत् कर्मनिदानेन तत्र व्युत्क्रमाः, नानाविधयोनिकेषु उदकेषु उदकतया अवकतया पनकतया शैवालतया कलम्बुकतया हडतया कसेरुकतया कच्छ. भाणियतया उत्पलतया पद्मतया कुमुदखया नलिनखया सुभगतया सुगन्धिकतया पुण्डरीकमहापुण्डरीकतया शतपत्रतया सहस्रपत्राया एवं कल्हारकोकनदतया अर. विन्दतया तामरसतया विसविसमृणालपुष्करतया पुष्कराक्षकतया विवर्तन्ते, ते जीवा स्तेषां नानाविधयोनिकानामुदकानां स्नेहमाहारयन्ति । ते जीवा आहार, यन्ति पृथिवीशरीरं यावत् स्यात्, अपराण्यपि च खलु तेषामुदायोनिकानामुदकानां यावत् पुष्कराक्षकाणां शरीराणि नानावर्णानि यादाख्यातानि। एकश्चैव आलापकः ॥सू०१२-५४॥ टीका--पुनरप्याह-'अहावर' अथाऽारम् 'पुरक्खाय' पुराख्यातम् इहेगा. या सत्ता' इहैकतये सत्वाः-वनस्पतिमाणिनः 'पुढ बीजोणिया' पृथिवीयोनिका 'अहावरं पुरक्वायं' इत्यादि। टीकार्थ-तीर्थ कर भावान ने वनस्पति का अन्य भेद भी कहा 'अहावर पुरक्खायं त्या ટીકાર્ય–તીર્થકર ભગવાને વનસ્પતિના અન્ય-બીજા ભેદ પણ કહ્યા શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy