SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ % 3D समवायोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् ३४२ मूलम्-इतेहिं बारसहि किरियाठाणेहि वट्टमाणा जीवाणो सिन्झिसु णो बुझिसु णो परिणिव्वाइंसु जाव नो सबदुक्खाणं अंतं करेंसु वा णो करेंति वा णो करिस्संति वा। एयंसि चेव तेरसमे किरियाठाणे वट्टमाणा जीवा सिझिसु बुझिसु मुञ्चिसु परिणिव्वाइंसु जाव सबदुक्खाणं अंतं करेंसु वा करंति वा करिसंति वा। एवं से भिक्खू आयट्ठी आयहिए आयगुत्ते आयजोगे आयपरक्कमे आयरक्खिए आयाणुकंपए आयनिफेडए आयाणमेव पडिसाहरेन्जासि तिबेमि ॥सू० २७॥४२॥ 'इति वीयसुयक्खंधस्स किरियाठाणे नामं बीईयमज्झयणं समत्तं' छाया-इत्येतेषु द्वादशसु क्रियास्थानेषु वर्तमाना जीवा नो असिध्यन् नो अबुध्यन् नो अमुश्च । नो परिनिवृताः यावन्नो सर्वदुःखानामन्तमका नो कुर्वन्ति वा नो करिष्यन्ति चा। एतस्मिन्नेव त्रयोदशे क्रियास्थाने वर्तमाना जीवाः असिध्यन् अबुध्यन् अमुश्चन् परिनिवृत्ताः यावत्सर्वदुक्खानामन्तमकाएं ; कुन्ति वा करिष्यन्ति वा । एवं स भिक्षुः आत्मार्थी आत्महितः आत्मगुप्तः आत्मयोगः आत्मपराक्रमः आत्मरक्षितः आत्मानुकम्पका आत्मनिस्सारकः आत्मानमेव प्रतिसंहरेदिति ब्रवीमि ॥ मू०२७=४२॥ ॥ इति द्वितीयश्रुतस्कन्धीय द्वितीयाऽध्ययनम् ।। टीका-अस्मिन् द्वितीयाऽध्ययने त्रयोदशक्रियास्थानानां विस्तरेण निरूपणं कृतम् । तत्र न आद्वादशक्रियास्थानं संसारकारणम्, त्रयोदशे तु-तद्विपरी शारीरिक-मानस दुःखों का अन्त करेंगे। कर्म बन्धन से छुटकारा प्रास करेगे और सर्वथा सुखी होंगे ॥२६॥ 'इच्चेएहिं बारसहि' इत्यादि । टीकार्थ-प्रकृन दूसरे अध्ययन में तेरह क्रियास्थानों का विस्तार पूर्वक निरूपण किया गया है । उनमें प्रथम के वारह क्रिया स्थान संसार સઘળા શારીરિક-શરીર સંબંધી અને માનસિક-મન સંબંધી દુઓને અંત કરશે કર્મ બંધથી છુટકારે પ્રાપ્ત કરશે, અને સર્વથા સુખી થશે. મસૂરદા 'इच्चेएहिं बारसहि' त्या ટીકાર્યું—આ ચાલું બીજા અધ્યયનમાં તેર કિયાસ્થાનનું વિસ્તાર પૂર્વક નિરૂપણ કરવામાં આવી ગયું છે, તેમાં પહેલાના ૧૨ બાર ફિયાસ્થાને શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy