SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४० सूत्रकृतानसूत्र अवदन-पर्यन्तो यस्य तथाभूतम्-अन्तरहितम् 'दीहमद्धं' दीर्घमधम्, 'चाउरंतसंसारकंतार' चातुरन्तसंसारकान्तारम्, चतुरन्तं चतुर्विमागं नरकत्वादिभेदेन तदेव चातुरन्तं तच्च तत् संसारकान्तारं च वातुर्गतिकसंसारारण्यम् 'भुमो भुन्नो' भूयो भूयो भूयोऽनन्तवारमिति यावत् 'अणुपरियट्टिस्तंति' अनुपर्यटिष्पन्ति-परिभ्रमणं करिष्यन्ति ते णो सिन्झिस्संति' ते नो सेत्स्यन्ति-सिद्धिगति कदापि न प्राप्स्यन्ति । 'णो बुझिस्संति' नो भोत्स्यन्ति-बोधमागिनः केवलिनो न भविष्यन्ति 'जाव णो सन्बदुक्खाणं अंतं करिस्सति' यावन्नो सर्वदुःखानामन्तं करिष्यन्ति-सर्वाणिशारीरिकमानसादीनि तेषामन्तं-नाशं न करिष्यन्ति, 'एस तुला' एषा तुला-स्वयू. थिकानामपि 'एस पमाणे' एतत्पमाणम्-परपीडा न कर्तव्या एतदेव पमाणमन्यदप्रमाणम् 'एस समोसरणे' एतत्समवसरणम्-आगमसारः-परपीडा न कर्तव्या इत्येवं प्रत्येकं जीवं प्रति सादृश्यम्, 'पत्तेयं तुला' प्रत्येकं तुला 'पत्तेयं पमाणे प्रत्येक पमाणम्-परपीडा न कर्तव्या इत्येवं मत्येकं जीवं पतिपमाणम् 'पत्तेयं समोसरणे' प्रत्येकं समवसरणम्-परपीडा न कर्तव्या इत्येवं प्रत्येक जीव मति शास्त्र सारस, हिंसकानां मार्ग प्रदर्भाऽहिंसकानां मार्गमाह-'तत्थ णं जे ते समणा माहणा एवं माइवखंति जाव परचेति' तत्र खलु ये ते श्राणा माइना एवमाख्यान्ति यावदेवं में वार-वार अर्थात् अनन्त वार परिभ्रमण करेंगे। वे सिद्धि नहीं प्राप्त कर सकेगे, बोध के भागी नहीं होंगे, यावत् सर्व शारीरिक-मानसिक दुःखों का अन्त नहीं कर सकेंगे। यही सब के लिए तुला है और यही प्रमाण है कि दूसरों को पीड़ा नहीं पहुंचाना चाहिए। इसके अतिः रिक्त अन्य अप्रमाण है। परपीडा न उत्पन्न करना ही समवसरण अर्थात् आगम का सार है। यह सभी प्राणियों के लिए समान है। प्रत्येक के लिए प्रमाण है। प्रत्येक के लिए यही आगम का सार है ! ચાર ગતિવાળા સંસાર રૂપી વનમાં વારંવાર અર્થાત્ અનંતવાર પરિભ્રમણ કરશે. તેઓ સિદ્ધિ પ્રાપ્ત નહીં કરી શકે, બોષના ભાગી થશે નહીં. યાવત તેઓ શારીરિક અને માનસિક દુઃખાને અંત કરી શકશે નહીં. આ જ બધાને માટે તુલા સમજવી. અને એ જ પ્રમાણે છે કે બીજાઓને પીડા કરવી ન જોઈએ. આ સિવાય બીજુ અપ્રમાણ છે. આ પીડા ન ઉપજાવવી એજ સમવસણ અર્થાત્ આગમને સાર છે. આ પણ પ્રાણિ માટે સમાન છે. દરેકને માટે પ્રમાણ છે. દરેકને માટે આજ આગમને સાર છે તેમ સમજવું श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy