SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ % समयायेबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् ३३९ पञ्चकलं हलीमागिनो भविष्यन्नि, तत्र-नरकनिगोदादी जाति रुत्यत्तिः जरा-वाध. क्यम्, मरणं-मृत्युः, जन्म-नरकनिगोदादि योनिषु जननं जन्म, संसारपुनर्भव:-- संसारे पुनः पुनर्जन्मग्रहणम्. गर्भवासः-पुनपुनर्गर्भपातिः, भवपपश्चा-सांसारिक प्रपत्रः, कलं कलीमायो नाम संसारगर्मादिपर्यटनम् एतेनागन्तुकजातिजरामरणादीन् भनन्ते ये ते तथा भूता भविष्यन्तीति । ये इत्यमुपदिशन्ति जोवहिंसाम्, तथा ये कुर्वन्ति च पाणातिपातम्, नैतारदेव, किन्तु-इहैव भवे-'ते बहूर्ण दंडगाणं' ते वहूनां दण्डनानाम् 'बहूणं मुंडणाणं' बहूनां मुण्डनानाम्, 'तज्जणाण' तर्जनानाम् अगुल्यादिना 'तालगाणं' ताडनानाम् दण्डादिना 'जाव घोलगाण' यावद् घोल. नानाम्-दधिभाण्डवन्मथनानाम्, यावत्पदेन-उम्बन्धनानाम्, 'कसा' इति प्रसिद्धानाम्, तथा-'माइमरणाणं पिइमरणाणं भाइमरणाणं भगिणीमरणाणं' मातृपरणानां पितृमरणानां भगिनीमरणानाम् 'मज्जापुत्तधूतसुहामरणाणं' भार्या-पुत्र-दुहितस्नुषा मरणानाम्, 'दारिदाण' दारिद्रयाणाम् 'दोहगाणं' दौर्भाग्यानाम्, अपि. यसंसाणं' अपियसहवासानाम् 'पियविषयोगाणं' पियविषयोगानाम् 'बहूगं' दुक् वदोम्म गस्ताण' दुःखदौमनस्यानाम् 'आभागिमो भविसति' आमागिनो भविष्यन्ति-उपरोक्तानां वियोगजनितदुःखानां मागिनो भविष्यन्ति-हिंसाकारो. ऽनुमोदयितारो वा परतीथिकाः, तथा-'अगाइयं च णं' अनादिकं च खलु, नास्तिआदिर्यस्य सोऽनादिः अनादिरे। अादिकस्तम् 'अणायगं' अनादनम्-न विद्यते आदि में उत्पत्ति, जरा, मरण, जन्म, पुनर्भव-पुनः-पुन भवधारण गर्भवास एवं भव भ्रमण का भागी होना पडेगा। जीवहिंसा का उपदेश देने वाले और जीवघात करने वाले इसी भव में बहुत-से दण्ड, मुण्डन, तजना, ताड़ना और घोलना (मयन) एवं उबंधन आदि के पात्र होते हैं। ये पितृमरण, मातृमरण, भ्रातृमरण, भागिनीमरण, पत्नी मरण, पुत्र मरण, दुहिता मरण, पुत्रवधूमरण, दरिद्रता, दुर्भाग्य, अनिष्ष्ट संयोग, इष्टवियोग इत्यादि दुःखों और दौर्मनस्यों के भागी होंगे वे अनादि अनन्त, दीर्घ कालीन चारगति वाले संसार रूपी वन ધારણુ, ગર્ભવાસ અને ભવભ્રમણના ભાગી થવું પડશે. જીવ હિંસાને ઉપદેશ આપવાવાળા અને જીવોની હિંસા કરવાવાળા આજ ભવમાં ઘણા એવા દંડ, સુંડન, તજના તાડના અને ઘોળવું (મંધન) તથા ૬ બંધન વિશેરેના પાત્ર બનવું પડે છે. તેઓ પિતૃ મરણ–પિતના મરણ-માતાના ચરણ, લાઈને મરણ, બહેનના મરણ સ્ત્રીના મરણ, પુત્ર મરણ, પુત્રી મરણ, પુત્રવપૂનું મરણ, દરિદ્રપણ, દુર્ભાગ્ય અનિષ્ટ સંગ ઈષ્ટ વિગ વિગેરે દુખે અને દૌમના ભાગી બનશે. તેઓ અનાદી, અનંત, દીર્ઘ કાળ સંબંધી श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy