SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे इमां तावद् यूयं साग्निकानामगाराणां पात्री बहुप्रतिपूर्णा गृहीत्वा मुहूर्तक मुहूर्त पाणिना धरत नो बहुसंदंशकं सांसारिकं कुरुत नो अग्निस्तम्भनं कुरुत नो बहु साधर्मिकवैयावृत्यं कुरुत नो बहुपरधार्मिकवैयावृत्यं कुरुतु ऋजुकाः नियागपतिपन्नाः अमायां कुर्वाणाः पाणि प्रसारयत । इत्युक्त्वा स पुरुष स्तेषां प्रावादुकानां तां साग्निकानामहाराणां पात्री बहुपतिपूर्णाम् अयोमयेन संदंश केन गृहीत्वा पाणिषु निसृजति, ततः खलु ते पावादुका आदिकराः धर्माणां नानाप्रज्ञा यावनानाऽध्य. बसानसंयुक्ताः पाणि प्रतिसंहरन्ति ततः खलु स पुरुषः तान सर्वान् प्राचादुकान आदिकरान् धर्माणां यावद् नानाध्यवसानसंयुक्तान एवमवादीत्, हो मावादुकाः ! आदिकराः धर्माणां नानापज्ञाः यावन्नानाध्यवसानसंयुक्ताः! कस्मात् खलु यूयं पाणि प्रतिसंहरथ पाणिं नो दहेत् , दग्धे कि भविष्यति ? दुःखं दुःखमिति-मन्यमानाः पाणि प्रतिसंहरथ, एषा तुला एतत् प्रमाणम् एतत् समवसरणम् प्रत्येकं तुला प्रत्येकं प्रमाणं प्रत्येकं समवसरणम् । तत्र ये ते श्रमणाः माहनाः एवमा. ख्याति यावत् मरूपयन्ति सर्वे माणाः यावत् सर्वे सत्याः इन्सव्या आज्ञापयितव्याः परिग्रहीतव्याः परितापयितव्याः क्लेशयितव्याः उपद्रावयितव्याः, ते आगामिनि छेदाय ते आगामिनि भेदाय यावद ते आगामिनि जातिजरामरणयोनिजन्मसंसारपुनर्भवगर्भवासभवमपञ्चकलंकलीमागिनो भविष्यन्ति । ते बहूनां दण्डनानां बहूनां मुण्डनानां तर्जनानां ताडनाना मुबन्धनानां यावद् घोलनानां मातृमरणानां पितृमरणानां भ्रातृमरणानां भगिनीमरणानां भार्यापुत्रदुहितस्नुषामरणानां दारिद्रयाणां दौर्भाग्यानामप्रिय सहवासानां पियविषयोगानां बहूनां दुःखदौमनस्यानामामागिनो भविष्यन्ति, अनादिकं च खलु अनवदनं दीर्घमध्वं चातुरन्तसंसारकान्तारं भूयो भूयः अनुपयेटिष्यन्ति, ते नो सेत्स्यन्ति नो भोत्स्यन्ति यावन्नो सर्वदुःखानामन्तं करिष्यन्ति । एषा तुला एतत् प्रमाण मेतत् समवसरणम् , प्रत्येक तुला प्रत्येकं प्रमाण प्रत्येकं समवसरणम् । तत्र खलु ये ते श्रमणाः माहनाः एवमा. ख्यान्ति यावदेवं मरूपयन्ति सर्वे प्राणाः सर्वाणि भूतानि सर्वे जीवाः सर्वे सत्याः न हन्तव्याः नाज्ञापयितव्याः न परिग्रहीतव्याः नोपदावयितव्याः ते नो आगामिनि छेदाय ते नो आगामिनि भेदाय यावज्जातिजरामरणयोनिजन्मसंसारपुनमवगर्भवासमक्सपश्चकलंकलीभागिनो भविष्यन्ति । ते नो बहूनां दण्डनानां यावत्रो यहां मुण्डनानां यावद् बहूनां दुःखदौमनस्यानां नो भागिनो भविष्यन्ति । अनादिकं च खल अनवदन च दीर्घषधं चातुरन्तसंसारकान्तारं भूयो भूयः नो अनुपयेटिष्यन्ति। ते सेत्स्यन्ति ते भोत्स्यन्ति यावत् सर्वदुःखानामन्तं करिष्यन्ति ।।सू० २६॥४१॥ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy