SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् यादृशो विस्तारेण विचारः कृतः 'तत्थण इमाई तिन्नि तेवढाई तत्राऽमूनि त्रीणि त्रिषष्टानि त्रिपष्टयधिकानि, 'पावादुयसयाई भवंतीति मक्खायाई' माचादुकशातानि भवन्ति इत्याख्यातानि प्रथममधर्मपक्षे त्रिषष्टयधिकत्रीणि शतानि-तेषामन्तर्भावो भवतीति पूर्वाचार्यैः कथितम् 'त जहा' तद्यथा-'किरियावाईणं अकिरियावाईणं अन्नाणियवाईण 'वेणइयवाईण' क्रियावादिनाम्-अक्रियावादिनाम् अज्ञानवादि. नाम् विनयवादिनाम् एते परस्परं विवदमाना वादिनः भवन्ति ते वि' तेऽपि 'परि. निव्वाणमासु' परिनिर्वाणमाहुः 'ते वि मोक्खमासु' तेऽपि मोक्षमाहुः ते सर्वे. ऽपि वादिनो मोक्षवादिनो भवन्ति, तथा-'ते लांति सावगे' तेऽपि लपन्ति श्रावकान-तेऽपि स्वधर्मस्योपदेशं स्व-स्वमतावलम्बिभ्यः कुर्वन्ति । 'ते वि लवंति सावरचारो' तेऽपि श्रावयितारो लपन्ति-स्वकीयधर्मस्योपदेष्टारो भवन्तीति सू.२५-४० मूलम्-ते सव्वे पावाउया आदिगरा धम्माणं णाणापन्ना जाणाछंदा णाणासीला जाणादिट्टी णाणारुई णाणारंभा णाणाज्झवसाणसंजुत्ता एगं महं मंडलिबंधं किच्चा सव्वे एगओ चिटुंति। पुरिसे य सागणियाणं इंगलाणं पाइं बहुपडिपुन्नं अओमएणं संडासएणं गहाय ते सव्वे पावाउए आइगरे धम्माणं णाणापन्ने जाव णाणाज्झवसाणसंजुत्ते एवं वयासी-हं भो पावाउवा! आइगरा धम्माणं णाणापन्ना जाव णाणा अज्झवसाण___ पहले अधर्मस्थान का जो विचार किया गया है उसमें तीन सौ प्रेसठ वादियों (पाखंडियों) का अन्तर्भाव हो जाता है, ऐसा पूर्वा. चार्यों ने कहा है । वे वादी इस प्रकार हैं-क्रियावादी अक्रियावादी, अज्ञानिक-अज्ञानवादी और विनयवादी । यह सर परस्पर में विवाद करने वाले वादी हैं। वे भी मोक्ष की प्ररूपणा करते हैं तथा अपनेअपने मतावलम्बियों को धर्म का उपदेश करते हैं ॥२५॥ પહેલા અધર્મ સ્થાનને જે વિચાર કરવામાં આવેલ છે. તેમાં ત્રણ સઠ વાદિયા (પાખંડિ) ને અંતર્ભાવ થઈ જાય છે, એ પ્રમાણે પૂર્વાચાર્યો से छ. तपाहीये मा प्रभाए छ.-यापही, मठियावाही, अशानि, -અજ્ઞાનવાદી અને વિનયવાદી છે. તેઓ પણ મોક્ષની પ્રરૂપણ કરે છે. તથા પિત પિતાના મતને અનુસરનારાઓને ધમને ઉપદેશ આપે છે. આરપા श्री सूत्रकृतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy