SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०७ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् प्रत्याख्यान्ति ‘पञ्चावखाहत्ता वहूई भत्ताई अणसणार छेदिति' प्रत्याख्याय बहूनि भक्तानि अनशनेन छेदयन्ति, दीर्घकालमनशनं कृत्वा संस्थारं समापयन्ति 'अणस. णाए' छेदित्ता' अनशनेन छेदयित्वा 'जस्सहाए कीर' यदर्थाय-यस्मै प्रयोजनाय मोक्षप्राप्तये क्रियते एता:-क्ष्यमाणाः क्रियाः, यथा-'नग्ग भावे' नग्नभावो नग्नता 'मुंडभावे' मुण्ड भावः-शिरोमुण्डनम् 'अण्हाणभावे' अस्नानभावः 'अदंतवणगे' अदन्तवर्णका, स्नानाऽमावो दन्तानामपक्षालनश्च । 'अच्छतए' अच्छत्रका 'अणोवाहणए' अनुपानक:-नस्तः उपानही यस्य सोऽनुपानकः। 'भूमिसेज्जा' भूमिशय्या-भूमौ शयनम् 'फलगसेज्जा' फल कशय्या 'कट्ठसेज्जा' काष्ठशय्या 'केसलोए' केशलोचः 'बभचेरवासे' ब्रह्मचर्यवास:-ब्रह्मवयं वासः वसनं यस्य स तथा, 'परघरपवेसे' परगृहप्रवेशः-भिक्षार्थ वर्षाधुरळवेम्पो व्रतरक्षार्थ वा, 'लद्धावल द्वे' लब्धापलब्धे-अयं भावः-सन्मानादिना लब्धे भिक्षादिके तिरस्कारा. दिना अपलब्धे-अमाप्ते भिक्षादिके हर्षशोकरहितः, 'माणावमाणाओ' माना. पमानानि-लब्धमानापमानानि यदर्थ वसन मानानि अपमानानि च सहते, 'हीलणाओ' हीलनाः तत्र हीलनं जन्मकर्मोद्घाटनपूर्वकं निर्भर्सनम्, 'निंदगाओ' निन्दा वाक्यानि-निन्दनं कुत्सितशब्दपूर्वकं दोषोद्घाटनेन अनादरणम् 'खिसणाओ' काल तक अनशन-प्रत्याख्यान करके संथारे को समाप्त करते हैं और जिस उद्देश्य को प्राप्त करने के लिए नग्नता, मुण्डता, स्नान का त्याग, दन्तधावन का त्याग, छाता और जूना का त्याग, भूमिशयन, पाट पर शयन, काष्ठ पर शयन, केश लोच, ब्रह्मचर्यवास, परगृह प्रवेश अर्थात् भिक्षावृत्ति, भिक्षा का लाभ होने पर या लाभ न होने पर राग-द्वेष धारण न करके समभाव धारण किया था, भर्सना सहन की थी अर्थात् जन्म और कर्म प्रकट करके किये गये अपमान को सहन किया था निन्दा सहन की थी खिसणा अर्थात् हाथ या मुख અનશનનું પ્રત્યાખ્યાન કરીને સંથારે કરે છે. અને જે ઉદ્દેશ્યને પ્રાપ્ત કરવા માટે નગ્નપણું મંડપણું સ્નાનને ત્યાગ, દાતણ કરવાને ત્યાગ છત્રી અને જોડાને ત્યાગ, ભૂમિશયન, પાટપર શયન, લાકડા પર શયન, કેશ લેચ, બ્રહ્મચર્યવાસ, પરગૃહ પ્રવેશ. અર્થાત્ ભિક્ષાવૃત્તિ ભિક્ષાને લાભ થાય ત્યારે અથવા ભિક્ષાને લાભ ન થાય તે પણ રાગ કે દ્વેષભાવ ધારણ ન કરતાં સમભાવ ધારણ કર્યો હોય, જે પ્રયોજન માટે માન-અપમાન સહન કર્યું હોય, ભર્લ્સના તિરસ્કાર સહન કરી હોય, અર્થાત્ જન્મ, અને કર્મ પ્રગટ કરીને કરવામાં આવેલ અપમાન સહન કર્યું હોય, નિંદા સહન કરી લેય, ખિસણ श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy