SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८८ सुत्रकृताङ्गसू भव' दुर्लबोधिकचापि भवति, स नारकिजीवः सदा कृष्णपक्षवानेव भवति तथा मवियत्काले बोधिरपि दुर्लभा भवति सम्यक्त्वमाप्तिरपि दुर्लभा भवतीत्यर्थः, 'एस ठाणे' एतत्स्थानम् 'अणारिए' अनार्यम् 'अकेवले जाव असन्वदुक्खपहीणमग्गे' अकेवलम् - केवलज्ञानरहितम् अपरिपूर्णम्-अन्यायकम् अशुद्धम् अशल्यकर्त कम् असिद्धिम|र्गम् अमुक्तिमार्गम् अनिर्याणमार्गम् अनिर्वाणमार्गम्, तथा-असर्व दुःखमहीण मार्गम्, सर्वदुःखानां तत्र विनाशो न भवति । 'एगंतमिच्छे' एकान्ततो मिध्या तथा - 'असाहु' असाधु - अशोभनम् 'पढमस्स' प्रथमस्य 'ठाणस्स' स्थानस्य 'अधHerare' अधर्मक्षस्य 'विभंगे एवमाहिए' विभङ्ग एवमाख्यातः, अनेन प्रकारेण प्रथमस्य स्थानस्यधर्मपक्षस्य विचारोऽभूदिति ॥०२२=३७|| मूलम् - अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ इह खलु पाईणं वा ४ संतेगइया मणुस्सा भवंति, तं जहा - अणारंभा अपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा जाव धम्मेणं चैव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वया सुपडियाणंदा सुसाहू सव्वाओ पाणाइवायाओ पडिविरया जावजीवाए जाव जे यावन्ने तहप्पगारा सावज्जा अबोहिया कम्मंता परपाण परियावणकरा कज्जंति तओ विपडिविरया जावजीवाए। से जहाणामए अणगारा भगवंतो इरियासमिया भासासमिया केवल ज्ञान का जनक नहीं है, अपरिपूर्ण है, अन्याय मय है, अशुद्ध है, शल्प को काटने वाला नहीं है, सिद्धि मुक्ति निर्माण एवं निर्वाण का मार्ग नहीं है, वह समस्त दुःखों के नाश का मार्ग नहीं है । वह स्थान एकान्त मिथ्या है, अशोभन है, यह प्रथम अधर्म पक्ष का विचार हुआ ||२२|| સ્થાન અનાય છે. કેવળ જ્ઞાનને ઉત્પન્ન કરવાવાળુ નથી. અપરિપૂર્ણ છે, अन्याय भय हे. अशुद्ध छे, शहयने अयत्रावाणु नथी, सिद्धि, भुक्ति, નિર્માણુ, અને નિર્વાણુના માગ રૂપ નથી. તે સઘળા દુઃખાના નાશને મા નથી. તે સ્થાન એકાન્ત મિથ્યા છે. મશાલન છે. આ રીતે આ પહેલા અધર્મ પક્ષને વિચાર થયા, ॥२२॥ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy