SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २८३ मूलम्-ते ण णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिचंधकारतमसा ववगयगहचंदसूरनक्खत्तजोइप्पहा मेदवसामसरुहिरपूयपडलचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुभिगंधा कण्हा अगणिवन्नाभा कक्खडफासा दुरहियासा असुभा गरगा असुभा णरएसु वेयणाओ। णो चेव णरएसु नेरइया णिहायति वा पयलायति वा सुई वा रतिं वा धितिं वा मतिं वा उवलभते, ते णं तत्थ उज्जलं पगाढं विउलं कडुयं ककसं चंडं दुग्गं तिव्वं दुरहियासं गेरइया वेयणं पञ्चणुभवमाणा विहरंति ॥सू० २१॥३६॥ छाया-ते खलु नरकाः अन्तो वृत्ताः बहिश्चतुरस्राः अधः क्षुरमसंस्थानसंस्थिताः नित्यान्धकारतमसो व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्पथाः मेदोवसामांसरुधिरपूयपटलचिक्खललिप्तानुलेपनतलाः अशुचयो विश्राः परमदुर्गन्धाः कृष्णाः अग्निवर्णामाः कर्कशस्पर्शाः दुरधिसहाः अशुभाः नरकाः अशुभाः नरकेषु वेदनाः। नो चैव नरकेषु नैरयिकाः निद्रान्ति वा पलायन्ते वा शुचिं वा रतिं वा धृति वा मति वा उपलभन्ते । ते खलु तत्र उज्ज्वलां प्रगाढ विपुलां कटुकां कर्कशां चण्डां दुर्गा तीब्रां दुरधिरूहां नैरयिकाः वेदनां पर्यनुभवन्तो विहरन्ति ॥सू०२१=३६॥ ____टीका-पुर्वोक्तोऽधार्मिकः पुरुषो नरकं गच्छतीति प्रतिपादितम्, नरकाच कीदृशा इति तत्स्वरूपप्रतिपादनायाऽऽह-ते णं णरगा' इत्यादि। 'ते णं गरगा' ते खल नरकाः यान् खलु नरकान् ते अधार्मिकाः प्राप्नुवन्ति, 'ण' इति वाक्यालङ्कारे 'अंतो वट्टा' अन्तो वृत्ता:-अभ्यन्तरमदेशे गोलाकारा : 'बाहिं चउरंसा' बहिर्वाह्यभागे चतुरस्राः चतुष्कोणाः 'अहे' अधो नीचैः 'खुरप्पसंठाणसंठिया' क्षुरपसंस्थानसंस्थिता:-क्षुरसंस्थानवन्तः क्षुरधारावदतिशयेन तीक्ष्णाः ‘णिचंधकारतमसा' 'ते णं णरगा' इत्यादि। टीकार्थ-अधर्मी पुरुष नरक में जाता है, यह कहा गया है, किन्तु नरक का स्वरूप कैसा है ? इसका उत्तर देते हैं 'ते ण णरगा' त्याल ટીકાર્થ—અધર્મી પુરૂષ નરકમાં જાય છે. એ કહેવાઈ ચૂકયું છે, પરંતુ નરકનું સ્વરૂપ કેવું હોય છે? તે હવે સૂત્રકાર બતાવે છે. श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy