SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २७४ सूत्रकृताङ्गमचे 'जे जावन्ने तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरियावणकरा' ये चाऽन्ये तथापकाराः सावधाः अबोधिकाः कर्मसमारम्भाः परमाणपरितापनकरा, एतद्व्यतिरिक्ता ये तेषां कर्मपयोजकाः अबोधिकाः अन्येषां जीवानां परिपीडनकारका 'जे अणारिएहिं कज्जति तो अपडिविरया जावज्जीचाए' ये च कर्मसमारमा प्राणिपरितापनकरा अनायः क्रियते, ततस्तेभ्यो व्यापारेभ्योऽपतिविरता भवन्ति यावज्जीवनम्- विविधा मनुष्या भुवि वसन्ता, 'से जहाणामए केइ पुरिसे' तद्यथानाम केचित्पुरुषा-'कलममसूरतिलमुग्गमासनिष्फावकुलत्य आलिसंदगपरिमंथगमाइएहि' कलम-मसूर-तिल-मुद्ग-माष-निष्पाव-कुलस्था. ऽऽलिसन्दकपरिमन्यादिकेषु-तत्र-कलमा उतमास्तण्डुलाः, ममूरतिलमुद्गमाषा:लोकमसिदाः निष्पावा:-धान्यविशेषाः 'आलिसन्दका:-धान्यविशेषाः, परिम न्धका:-धान्य विशेषाः कृष्ण चणका इत्यर्थः, एतेषु-धान्यविशेषेषु 'अयं ते करा' मिच्छादंडं पउंति' अत्यन्त करा मिथ्यादण्डं प्रयुञ्जन्ति तत्र अत्यन्तम्-अतिशयं क्रूराः-घातकाः मिथ्यादण्डम्-अपराधं विनैव तेषु कलमादिषु जीवेषु अन्यथा दण्डं प्रयुञ्जन्ति कुर्वन्तीत्यर्थः, 'एवमेव तहप्पगारा पुरिसजाया एवमेव तथापकाराः बांधने से कभी निवृत्त नहीं होते। इनके अतिरिक्त दूसरे प्राणियों को परिताप पहुँचाने वाले, सावद्य एवं अयोधि जनक जो इसी प्रकार के कार्य हैं, जो अनार्य पुरुषों द्वारा किये जाते हैं, उनसे भी वे निवृत्त नहीं होते हैं । ऐसे मनुष्य एकान्त अधर्मस्थान के सेवी कहे गए हैं। कोई पुरुष कलम (उत्तम जाति के चावल), मसूर, तिल, मूग, उडद, निष्पाव, कुलथी, अलिसन्दक, परिमन्धक (काला चना) आदि धान्यों के प्रति निर्दय या अयतनावान होकर निरर्थक ही दंड का प्रयोग करता है अर्थात् उनका घात (विराधना) करता है। છૂટકારો પામતા નથી. આ સિવાય બીજા પ્રાણિયોને સંતાપ પહોંચાડવાવાળા સાવદ્ય અને અબાધિ જનક આવા જ પ્રકારના જે કાર્યો છે, કે જેનું સેવન અનાર્ય પુરૂષ કરે છે. તેનાથી પણ તેઓ છૂટકારો મેળવતા નથી. એવા માણસે નિશ્ચયથી અધર્મનું આચરણ કરવાવાળા કહેવાય છે. छ ५३५ ४सम (सारी तना यात) मसूर, तa, भा, १४, નિષ્પાવ, કળથી, આલિસન્દક (ધાન્ય વિશેષ) પરિમથક (કાળા ચણા) વિગેરે ધાન્ય તરફ નિર્દય અર્થાત અયતના વાળા બનીને વિના પ્રજનથી જ न यो छे. अर्थात तेभन त (विराधना) ४२ छ, श्री सूत्रांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy