SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २४३ अप्सरसः आस्फालहता भवति अथवा पुरुष वदिता भवति कालेनाऽपि तस्याऽनु. प्रविष्टस्य अशनं वा पानं वा यावनो दापयिता भवति । ये इमें भवन्ति व्युनमन्तो माराकान्ता अलसकाः वृषलकाः कृपणकाः श्रमणकाः भवन्ति । ते इदमेव जीवितं धिग्जीवितं सम्मति बृहन्ति । नाऽपि ते परलोकस्य अर्थाय किश्चिदपि श्लिष्यन्ति ते दुःख्यन्ति ते शोचन्ति ते जूरयन्ति ते तिप्यन्ति ते पिद्दन्ति ते परितप्यन्ति ते दुःखनजूरणशोचनतेपनपिट्टनपरितापनवधबन्धपरिक्लेशेभ्योऽमति. विरता भवन्ति, ते महता आरम्भेण महता समारम्भेण ते महद्भयामारम्भसमारम्माभ्यां विरूपरूपैः पापकर्मकृत्यैः उदाराणां मानुष्यकाणां भोग भोगानां भोक्तारो भवन्ति । तद्यथा-अनमभकाले पानं पानकाले वस्त्रं वस्त्रकाले लयन लयनकाले शयनं शयनकाले स पूर्वापरं च स्नातः कृतवलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः शिरसा स्नातः कण्ठे मालाकृत् आविद्धमणिसुवर्णः कल्पितमालामुकुटी प्रतिबद्धशरीरः पतिलम्बित श्रोणिसूत्रकमाल्यदामकलापः अहतवखपरिहितः चन्दनौक्षितगात्रशरीरः महति महत्यां विस्तीर्णायां कूटागारशालायां महति विस्तीर्णे सिंहासने स्वीगुल्मपरिवृतः सावरात्रेण ज्योतिषा ध्मायमानेन महताहतनाट्यगीतवादित्रतन्त्रीतलतालत्रुटिकधन. मृदङ्गपटुपवादितरवेण उदारान् मानुष्कान् भोगभोगान् भुञ्जानो विहरति । तस्यकमपि आज्ञापयतः यावच्चत्वारः पञ्च वा अनुक्ताश्चैव पुरुषा अभ्युत्तिष्ठन्ति । भणत देवानुमियाः, किं कुर्मः किमाहरामः किमुपनयामः किमातिष्ठामः किं युष्माकं हितमिष्टं किं युष्माकम् आस्यस्य स्वदते । तमेव दृष्ट्वा आनार्याः एवं वदन्ति, देवर खलु अयं पुरुषः देवस्नातकः खलु अयं पुरुषः देवजीवनीयः खलु अयं पुरुषः, अन्येऽपि एनमुपजीवन्ति । तमेव दृष्ट्वा आर्याः वदन्ति, अभिक्रान्तकृरकर्मा खलु अयं पुरुषः अतिधूर्तः अत्यात्मरक्षः दक्षिणगामी नैरयिकः कृष्णपाक्षिकः आगमियति दुर्लभबोधिकश्चापि भविष्यति । इत्येतस्य स्थानस्य उत्थिता एके अभिगृध्यन्ति अनुत्थिता एके अभिगृध्यन्ति अभिझंझाकुलाः एके अभिगृध्यन्ति । एतत् स्थानम् अनार्यम् अकेवलम् अमतिपूर्णम् अनैयायिकम् असंसुद्धम् अशल्यकर्त्तनम् असिद्धिमार्गम् अमुक्तिमार्गम् अनिर्वाणमार्गम् अनिर्माणमार्गम् असर्वदुःखमहीणमार्गम् एकान्तमिथ्या असाधु एषखल प्रथमस्य स्थानस्य अधर्मपक्षस्य विभङ्गः एवमा. ख्यातः ॥मु०१७-३२॥ टीका-'से एगइओ' स एकतयः कोऽपि पुरुषः परिसामझाओ' पर्षन्मध्यात्पत्र वचन सम्मिलितसभातः 'उद्वित्ता' उत्थाय 'अहमेणं हणामित्ति कटुं' अह श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy