SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९८ सूत्रकृताङ्गसूत्रे -दण्डो गुरुर्महान् यस्य स तथा, यस्य महान् दण्डो भवति स दण्डगुरुका, 'अहिए' अहिता-कस्याऽपि न हितकारी-यो बान्धवमपि दण्डादिना ताडयति, स कथमन्यं न ताडयिष्यति, इति-अहितो लोकानाम् । एतादृशः पुरुषः 'इमंसि लोगसि अहिए' अस्मिंल्लोकेऽहित:-अहितकारकः 'परंसि लोगंसि' परलोके च 'संजळणे' संलगे' संज्वलनः-सदैव ज्वलनः-सदैव ज्वलनस्वभावो भवति, 'कोहणे' क्रोधन:-क्रोधशीलो भवति । 'पिद्विमंसि यावि भवई' पृष्ठमांसवादकश्चापि भवति । स्वस्य पापश्लोकश्रोता अतिविशुनो भवति, ‘एवं खलु तस्स' एवं खलु तस्य दण्डपुरस्कृतनरस्प 'तपत्तियं' तत्पत्ययिकं मित्रदोषकारणकम् 'सावज्ज' सावधं कर्म 'ति आहिज्जइ' इत्याधीयते-समुत्पद्यते 'दसमे' दशमम् 'किरिय. ट्ठाणे' क्रियास्थानम् 'मित्तदोसवत्तिए' मित्रदोषपत्ययिकम् 'त्ति आहिए' इत्याख्या: तम्-कथितं भवतीति ।मू०११-२६॥ मूलम्-अहावरे एक्कारसमे किरियटाणे मायावत्तिए त्ति आहिज्जइ, जे इमे भवंति-गूढायारा तमोकसिया उलूगपत्तलहया पव्वयगुरुया ते आयरिया वि संता अगारियाओ भालाओ वि पउंति, अन्नहा संतं अयाणं अन्नहा मन्नंति, अन्नं पुटा अन्नं वागरंति, अन्न आइक्खियव्वं अन्नं आइक्खति। से जहाणामए केइपुरिसे अंतो सल्ले तं सल्लं णो सयं णिहरइ दंड को ही आगे रखता है और जो किसी का हितकारी नहीं होताजो अपने भाई आदि का भी डंडे से बात करता है, वह दूसरों का क्या हित करेगा, ऐसा पुरुष इस लोक में अपना अहित करता है और परलोक में सदैव ज्वलनशील होता है, चुगल खोर होता है। ऐसे पुरुष को मित्रद्वेष प्रत्ययिक पाप कर्म का बन्ध होता है। यह मित्र वेषप्रत्यायिकनामक क्रियास्थान कहा गया है ॥११॥ થાય છે એ પુરૂષ બગલમાં દડો વિગેરે રાખે છે, થોડા આ પરાધની ભારે શિક્ષા કરે છે. શિક્ષાને જ મુખ્ય ગણે છે. અને જે કેઈનું હિત કરનાર થતું નથી, જે પોતાના ભાઈ વિગેરેની સાથે પણ ડાથી વાત કરે છે, તે બીજાનું શું કલ્યાણ કરે? એ પુરૂષ આ લેકમાં પિતાનું અહિત કરે છે, અને પરલોકમાં હંમેશાં જવલનશીલ-બળતરાના સ્વભાવ વાળો હોય છે. ચાડિયે હોય છે, એવા પુરૂષને મિત્રષ પ્રત્યધિક પાપકર્મને બંધ થાય છે, આ મિત્રદ્વેષ પ્રત્યાયિક નામનું ક્રિયા સ્થાન છે. ૧૧ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy