SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका वि. श्रु. अ. २ क्रियास्थाननिरूपणम् निम्नति अन्येनाऽपि अग्निकार्य निसर्नयति अन्यमपि अग्निकाय निस जन्तं समनुजानाति अनर्थदण्डः । एवं च खलु तस्य तत्प्रत्ययिकं सावधमाधीयते। द्वितीय दण्डसमादानम् अनर्थदण्डप्रत्ययिकमित्याख्यातम् ।भू०३८। ___टीका-प्रथम क्रिय स्थानम् अनर्थपत्यापिकं प्रदर्शितं सम्पति-द्वितीय मनर्थदण्ड पत्ययिक क्रियास्थानमाह-य: कश्चित् पुरुषः प्रयोजनं विनैव प्रस जीवान हिंसति, तस्य द्वितीयं क्रियास्थानं पापकारणं भ. ति, अधुना सूत्रार्थों विलिख्यते-'महावरे' अथापरम् 'दोच्चे' द्वितीयम् ‘दंडममादानम् (क्रियास्थानम्) 'अगट्ठा दंडवत्तिए' अनर्थदण्ड पत्ययिकम् अनर्थदण्ड कारण कम् 'ति पाहिज्ज' इत्याख्यायते 'से जहाणाम' तद्यथानाम 'केइपुरिसे' कश्चिन्पुरुषः 'जे इमे तपा. पाणा भवंति' ये इमे त्रस्यन्ति-शीतोष्णादिना उद्वेगं पाप्नुवन्नीति त्रप्ता:-जङ्गमाऽ. परपर्याया भवन्ति । 'ते' तान-त्रसान् जीपान हिमतीति, पयो ननाऽभावं दर्शयति -'जो अच्चाए' नो अर्चाय-नो स्वकीयस्य परकीयस्य वा शरीरस्य रक्षणाय (२) अनर्थदण्ड प्रत्याधिक क्रियास्थान 'अहावरे दोच्चे दंडसमादाणे' इत्यादि। टीकार्थ-प्रथम अर्थदण्ड प्रत्ययिक क्रियास्थान कहकर अब दूसरा अनर्थदण्ड प्रत्ययिक क्रियास्थान कहते हैं--जो पुरुष विना ही किसी प्रयोजन के जीवों की हिंसा करता है, वह दूसरे क्रियास्थान का भागी होता है । अब सूत्र का अर्थ लिखते हैं - इसके अनन्तर दुसरा दण्डप्समादान अर्थात् क्रियास्थान अनर्थदण्ड प्रत्यायक है। वह इस प्रकार है--यह जो त्रस जीव हैं अर्थात् जो सऊ-गर्मी के कारण उद्वेग को प्राप्त होते हैं और जिन्हें जंगम प्राणी कहते हैं, उनकी जो हिंसा करता है, किन्तु निष्प्रोजन ही हिंसा (२) मन' प्रत्यय यास्थान 'अहावरे दोच्चे इसमादाणे' त्यादि ટીકાર્થ–-પહેલું અર્થદંડ પ્રત્યયિક ક્રિયાસ્થાન કહીને હવે બીજુ અનર્થ દંડ પ્રયિક ક્રિયાસ્થાન કહેવામાં આવે છે – જે પુરૂષ કઈ પણ પ્રોજન વગર જીવોની હિંસા કરે છે, તે બીજા દિયાસ્થાનના અધિકારી બને છે. હવે સૂત્રને અર્થ પ્રગટ કરે છે. – આના પછી બીજે દંડસમાદાન–અર્થાત્ ક્રિયાસ્થાન અનર્થદંડ પ્રત્યયિક છે. તે આ પ્રમાણે છે –જે આ ત્રસ જીવો છે. અર્થાત્ જેએ શર્દી -ગમીના કારણે ઉદ્વેગ પામે છે, અને જેમને જંગમ પ્રાણી કહેવામાં આવે છે, તેમની જે હિંસા કરે છે, અને પ્રજન વગર જ હિંસા કરે છે, પિતાના श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy