SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सत्रकतास विद्वान् इति वा 'भिक्खुत्ति वा भिक्षुरिति वा लहेइ वा' रूक्ष इति वा 'तीरार्थी इति वा 'चरण करणपारवित्ति वेम' चरण करणारविदिति वा इति ब्रवीमि कथयामि मू०१५। ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-पसिद्धवाचक-पश्चवशभाषा कलितललितकलापालापकाविशुद्धगधपद्यनैकग्रन्थनिर्मापक, बादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर -पूज्य श्री घासीलालबतिविरचितायां श्री "सूत्रकृताङ्गमूत्रस्य" समयार्थबोधिन्याख्यायां व्याख्यायां द्वितीयश्रुतस्कन्धे ॥ प्रथमाऽध्ययनं समाप्तम् ॥ गुणों से युक्त, दान्त जितेन्द्रिय, गुप्त, मुक्त ऋषि, मुनि, कृती, विद्वान, भिक्षु, रूक्ष, तीरार्थी और चरणकरणपारवित् । ऐसा मैं कहता हूं ॥१५॥ जैनाचार्य जैनधर्मदिवाकर पूजयश्री घामीलाल जीमहाराजकृत " सूत्रकृताङ्गमत्र" को समयार्थयोधिनी व्याख्या का ॥प्रथम अध्ययन समाप्त ॥ મુક્ત, ઋષિ, મુનિ, કૃતિ, વિદ્વાન, ભિક્ષુ, રૂક્ષ, તારાથી અને ચરણ કરણ પારવિત્ આ પ્રમાણે હું કહું છું. ૧પ જૈનાચાર્ય જેનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજકૃત “સૂત્રકૃતાંગસૂત્રની સમયાથે બોધિની વ્યાખ્યાનું પહેલું અધ્યયન સમાપ્ત શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy