SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 33 १४२ सूत्रकृतास्त्र अरविरतिभ्याम् 'माया मोसानो मायामृपाभ्याम् 'मिन्छादंसगसल्लाओ' मिथ्यादर्शनशल्यात् 'इइ से महतो आयाणाभो' इति स महत आदानात्-महतः कर्मबन्धनात् 'उसंते उबहिर' उपशान्तः उपस्थितः 'पडि विरए से भिक्खू' पतिविरत: सावद्यकार्यात पतिनिवृत्तः स भिक्षुः । 'जे इमे तसथावरा पाणा भवंति' ये इमे सस्थावराः पाणा भवन्ति । 'ते णो सयं समारंमा णो अण्णेहिं समारंभावेइ अन्ने समारभंते वा न समणु नाणई तान् न स्वयं समारभते, नाऽप्यन्यैः समारम्भयति, अन्यान समारभतो वा न समनु नानाति-नाऽनुमोदते। 'इइ से महतो आयाणाश्रो उसंते उढिए पडिविराए से मिक्खू' इति स महत आदानादुप. शान्त:-उपस्थितः पतिविरतः स भिक्षुः। 'जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो सयं गिण्हेइ णो अन्नेणं परिगिण्हावेइ, अन्नं परिगिण्हतं पिण समणुजाणई' ये इमे संसारे विद्यमानाः कामभोगाःसह चन्दनवनितादिविषयोपभोगाः सचित्ता वा अचित्ता वा वर्तन्ते तान् नो स्वयं परिगृहाति-तद्विषयकं परिग्रहं स्वयं न करोति, नो वा अन्येन परिग्राहयति-परिग्रहं कारयति, अन्यं वा परिगृह्णन्तमपि तद्विषयकपरिग्रहं कुर्वन्तमपि न समनुजानाति-नाऽनुमोदते इत्यर्थः । "इइ से परिवाद, संयम में अरति, असंयम में रलि, माया युक्त मृषावाद और मिथ्यादर्शन शल्प से विरत हो। ऐसा साधु महान् कर्मयन्ध से निवृत्त हो जाता है और सावद्य कार्य का त्याग कर देना है। यह जो प्रस और स्थावर प्राणी हैं, उनका न स्वयं आरंभ करता है, न दुमरों से आरंभ करवाता है और न दूसरे आरंभ करने वालों का अनुमोदन करता है। वह महान् कर्मबन्ध से निवृत्त हो जाता है । शुद्ध संघम में स्थित होता है और पाप से निवृत्त हो जाता है । वह साधु सचित्त और अचित्त दोनों प्रकार के कामभोग के साधनों को न तो स्वयं ग्रहण करता है, न दूसरे से ग्रहण करवाता है और न ग्रहण करने वाले અસંયમમાં રતિ–પ્રીતિ માયા યુક્ત મૃષાવાદ અને મિથ્યાદર્શન શલ્યથી વિરત થવું. એવા સાધુ મહાન કર્મબંધથી છૂટિ જાય છે, અને સાવધ કાને ત્યાગ કરી દે છે. જે આ ત્રસ અને સ્થાવર પ્રાણી છે તેઓ સ્વયં આરંભ કરતા નથી. બીજાઓથી આરંભ કરાવતા નથી. અને બીજા આરંભ કરવાવાળાઓને અનુમોદન આપતા નથી. તે મહાન કર્મબંધનથી નિવૃત્ત થઈ જાય છે. અર્થાત્ છૂટિ જાય છે. શુદ્ધ સંયમમાં સ્થિત થાય છે. અને પાપથી નિવૃત્ત થઈ જાય છે. તે સાધુ સચિત્ત અને અચિત્ત અને પ્રકારના કામોના સાધનેને સ્વયં ગ્રહણ કરતા નથી તથા બીજા પાસે ગ્રહણ કરાવતા શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy