SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका वि.व. अ. १ पुण्डरीकनामाध्ययनम् स्याम् 'कामभोगा ण वसवत्ती' काममोगाः खलु वशतिनो मम स्यु. 'मिद्धे वा अदुक्खममुभे सिद्धो वा अदुःखो वा ऽशुभो वा-सर्वे कामाः मदधीना भवेयुःसिद्धयोऽणिमादिका वशवर्विनो भवन्तु-दुःखाद्यशुभेभ्यो रहितो भवेयमित्येवं वाञ्छा कदापि साधुना न कर्तव्या । कुतो न कर्त्तव्या तादृशी कामना ? अनिय तत्वात् , तत्राह-'एत्थ वि सिया एत्य वि णो सिया' अगापि स्मात् अत्रापि नो स्यात् तपोभिः कामना कदाचिद्भवति-तथाविधविचित्राशु मपरिगामात्, न वा भवतीत्येवमनियमात्। 'से भिक्खू' स भिक्षुः-निरवद्याभिक्षणशोल: 'सद्देहि अमुच्छिए' मनोज्ञेषु शब्देषु अमूच्छितोऽनासक्तः । 'रूवेहि अमुच्छिए' रूपेषु - मनोहारिषु असद्वन्तुषु अमूच्छितः। 'गंधेहि अनुच्छिर' गन्धेषु अमूच्छितः । 'रसेहिं अमुच्छिर' रसेपु अमूच्छितः 'फासेहि अमुच्छिए' स्पर्शषु अमूच्छितः । 'विरए कोहाओ--माणामो-मायामो-लोभाओ-पेज्जाओ-दोसाभो-कलहाओअभक्खाणाओ-पेसुन्ना भो-परपरिवायाओ-अरइरइभो' विरतः क्रोधाद् मानाद मायायाः लोभात् प्रेम्णो द्वेषात् कलहाद् अभ्याख्यानान् पैशूनात् परपरिवादाद प्रकार के कामभोग मेरे अधीन हो जाए, अगिमा आदि ऋद्धियां मुझे प्राप्त हो जाएँ, मैं समस्त दुःखों और अशुभों से बच जाऊ । साधु को ऐसी आकांक्षा कदापि नहीं करनी चाहिए। क्योंकि तपस्या के द्वारा कदाचित् कोई कामना पूरी होती है और कदाचित् नहीं भी होती। अर्थात् ऐसा कोई नियम नहीं है कि तपस्या से प्रत्येक की प्रत्येक कामना पूरी हो ही जाय। भिक्षु मनोहर शब्दों में आसक्त न हो, मनोज्ञ रूपो में आसक्त न हो, इसी प्रकार गंध रस और सार्श में भी आसक्त न हो। वह क्रोध, मान, माया, लोभ, राग, द्वेष, कलह, अभ्याख्यान पैशुन्य, पर. ત્યાગ કરીને દેવ બની જાઉં. બધા પ્રકારના કામ મારે આધીન થઈ જાય અણિમા વિગેરે દ્વિએ મને પ્રાપ્ત થઈ જાય, હું સઘળા દુઃખ અને અશુભેથી બચી જાઉં. સાધુએ એવી આકાંક્ષા ક્યારેય પણ કરવી ન જોઈએ-કેમકે તપસ્યા દ્વારા કદાચ કઈ કામના પૂરી થાય છે, અને કોઈ કામના કદાચ પૂરી ન પણ થાય. અર્થાત્ એ કોઈ નિયમ નથી કેતપસ્યાથી દરેકની સમગ્ર કામનાએ પૂરી થઈ જાય. ભિક્ષુઓએ મનહર એવા શબ્દોમાં આસક્ત ન થવું. મને એવા સુંદર રૂપમાં આસક્ત ન થવું. એજ પ્રમાણે સુંદર ગંધ સારા સારા રસે અને २५शमा ५५ पास न . भाडोय, मान, भाया, , रामदेष, કલહ અભ્યાખ્યાન, ઐશૂન્ય, પર૫રિવાદ સંયમમાં અરતિ-અપ્રીતિ અને श्री सूत्रकृतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy