SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सुत्रकृताङ्गसूत्रे मुपायसणासुद्धं सत्थाईयं सत्यपरिणामियं अविहिसियं एलियं वेलियं सामुदाणियं पत्तमसणं कारणट्टापमाणजुत्तं अक्खोवंजणबणले वनभूयं संजमजायामायावत्तियं बिलमित्र पन्नगभूषणं अप्पाणेणं आहारं आहारेज्जा । अन्नं अन्नकाले पाणं पाणकाले वस्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले । से भिक्खू । मायन्ने अन्नयरं दिसं अणुदिसं वा पडिवन्ने धम्मं आइक्खे त्रिभए किट्टे उवट्टिएस वा अणुवट्टिएसु वा सुस्सुसमाणेसु पवेइए, संतिविरतिं उवसमं निव्वाणं सोयवियं अज्जवियं मदवियं लाघवियं अणइवाइयं सवेसिं पाणाणं सव्वेतिं भूयाणं जाव सत्ताणं अणुवाई Page धम्मं । से भिक्खू धम्मं किट्टमाणे णो अन्नस्स हेडं धम्ममाइक्खेज्जा, णो पाणस्त हेउं धम्ममाइक्खेज्जा, णो वत्थस्स हेडं धम्मम इक्वेजा, णो णस्स हेडं धम्म माइक्खेजा, णो सयणस्स हे धम्म माइक्खेजा, णो अन्नेसिं विरूवरूवाणं कामभोगाणं हेडं धम्मामाइक्खेज्जा, अगिलाए धम्ममाइ करेजा नन्नत्थ कम्मनिजरट्टा धम्मम इक्खेजा । इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोच्चा जिसम्म उद्वाणेणं उद्वाय वीरा अस्सि धम्मे समुट्टिया जे तर भिक्खुस्स अंतिर धम्मं सोच्चा णिसम्म सम्मं उट्ठाणेणं उडाय वीरा अस्ति धम्मे समुट्ठिया ते एवं सव्वो वगया ते एवं सबोवरता ते एवं सव्वोवसंता ते एवं सव्वत्ताए परिनिव्वुड तिबेमि । एवं से भिक्खू धम्मट्टी धम्मविऊ णियागपडिवण्णे से जहेयं बुइयं । अदुवा पते पडसवरपोंडरीयं अदुवा अपने पउमवर पोंडरीयं, " શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪ १३२
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy