SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् १२७ सपरिग्गहा' इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः 'संतेगइया समणा माहणा वि सारंभा सपरिग्गहा' सन्त्येके श्रमणाः शाक्यभिक्षको ब्राह्मणाश्चापि सारम्भाः सपरिग्रहा भवन्ति, इत्येवं ज्ञात्वा संयत आत्मार्थीमुनि विचारयति-'अहं खलु अणारंभे अपरिग्गहे' अहम्-आर्हतमतानुयायी खलु अनारम्भः-सावधकर्माऽनुष्ठानरहितः, अपरिग्रहस्थश्च-सचित्ताऽचित्तपरिग्रहवर्जितश्चाऽस्मि किन्तु 'जे खल गारस्था सारंभा सपरिगहा' ये खलु गृहस्थाः सारम्भाः सपरिग्रहाः 'संतेगइया समणा माहणा वि सारंभा सपरिग्गहा' सन्त्येके श्रमणा माहना अपि सारम्भाः सपरिग्रहाः सन्ति एतेसिं चेव निस्सार' एतेषाम्-सारम्भ सपरिग्रहाणामेव निश्रया तदाश्रयणेन 'बंभचेरवासं वसिमसामो' ब्रह्मवर्यवासं श्रामण्यं वत्स्यामः आचरिष्यामः। अयं भावः-आरम्भपरिग्रहरहिताः सन्तोऽपि वयं धर्माधारदेहसंरक्षणार्थमाहार वा. दिहेतोः सारम्भसारिग्रहगृहस्थनिश्रयैव प्रव्रज्यां पालयिष्याम इति । ननु यद्येवं तन्निश्रयैव प्रव्रज्यापाल्यते तदा तन्निश्रयैव विहर्त्तव्यम् , किमर्थं ते त्यज्यन्ते भवद्भिः ? इत्याशङ्कयाह-'कस्स णं तं हे' तत् तहि खलु कस्य हेतोः? केन कारणेन गृहस्थश्रमणमाहनानां त्यागोऽभिहितः ? विदिताभिमाय आचार्य उत्तरयति-हे शिष्य ! 'जहा पुन्वं तहा अपरं जहा अवरं तहा पुव्वं' ते गृहस्था यथा पूर्व सारम्भाः सपरिग्रहा आसन् एवमेव पश्चादपि तादृशा एव भवन्ति । एवं केचन श्रमणा माहना अपि यथापूर्व प्रव्रज्यापूर्वकाले सारम्भाः सपरिग्रहा आसन् तथैव 'अवर' इति प्रव्रज्याऽवस्थायामपि सारम्भाः सपरिग्रहा एव भवन्ति'जहा अवरं तहा पुवं' यथा अपरस्मिन्-प्रत्रज्याऽजस्थायामपि सारम्भाः सपरि. ग्रहाः सन्ति तथैव प्रवज्यापूर्वकालेऽपि सारम्माः सपरिग्रहा आसन् प्रत्युत 'अंजू' इति प्रत्यक्षम् , एते गृहस्थाः श्रमणा माहनाश्च 'अणुवरया' अनुपरता:-सावद्याऽनुष्ठाननिवृत्तिरहिताः 'अणुरहिया' अनुपस्थिताः-सम्यगुत्थानवर्जिताः, आधा___ इस लोक में गृहस्थ आरंभ और परिग्रह से युक्त होते हैं और कोई कोई शाक्य आदि भिक्षु तथा ब्राह्मण भी आरंभ तथा परिग्रह से युक्त होते हैं। इस स्थिति में आत्मार्थी संयमी मुनि विचार कारता है-मैं आहत मत का अनुयायी मुनि सावध कर्म के अनुष्ठान से रहित हूं और આ લેકમાં ગૃહસ્થ આરંભ અને પરિગ્રહથી યુક્ત હોય છે. અને કઈ કે શાકય વિગેરે ભિક્ષુ તથા બ્રાહમણ પણ આરંભ તથા પરિગ્રહથી હોય છે યુક્ત છે. આ પરિસ્થિતિમાં આત્માથી સંયમી મુનિ વિચાર કરે છે.-હું અહંત મતનો અનુયાયી મુનિ સાવદ્ય કર્મના અનુષ્ઠાનથી રહિત છું. અને સચિત્ત श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy