SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि.शु. अ. १ पुण्डरीकनामाध्ययनम् १२३ उत्पादका एव भवन्ति । इह खलु कामभोगा नो ताणाए वा नो सरणाए वा इमे कामभोगादयो नो त्राणाय-रक्षणाय भवन्ति, नो शरणाय वा भवन्ति, काम भोगात् पुरुषयोर्मध्ये एकदा पुरुषः कामभोगान् त्यजति, कदाचिस्कामभोगा एव पुरुषं त्यजति-इति दर्शयति-'पुरिसे वा' इत्यादि । 'पुरिसे वा एगया पुत्वं कामभोगे विप्पजहाइ' पुरुषो वा एकदा पूर्व कामभोगान् विपजहाति । 'कामभोगा वा एगया पुव्वं पुरिसं विपजहंति' कामभोगा वा एकदा पूर्व पुरुषं विप्रजाति, 'अन्ने खलु कामभोगा अन्नो अहमंसि' अन्ये खलु कामभोगा:-मत्तो व्यतिरिक्ता इमे कामभोगाः न तु मदात्मका: 'अन्नो अहमसि' अहं तु एभ्यः खलु काममोगे. भ्योऽन्यः-विभिन्नोऽस्मि, नाहं वा एतत्स्वरूपोऽस्मि । ‘से किमंग पुण वयं अन्न मन्नेहि कामभोगेहि मुच्छामो' तत् किमङ्ग ? पुनर्वयम् अन्यान्येषु कामभोगेषु मूमः, 'इह संखाए णं वयं च कामभोगेहि विप्पजहिस्सामो' इति संख्याय-ज्ञात्वा खल इमे क्षेत्रादयो न मत्स्वरूपाः नाऽहं वा एतत्स्वरूपः! यो यस्याऽसाधारणो धर्मः स तस्य यावत्स्वरूपम् अनुवर्तते । यथा-शैत्यं जलस्य, न तु कदाचिदपि यही नहीं, ये क्षेत्र आदि साक्षात् या परम्परा से दुःख के उत्पादक ही साबित होते हैं। ये कामभोग रक्षक नहीं होते, शरणभूत नहीं होते। या तो इनको स्वामी कहलाने वाला पुरुष कभी काम भोगों को पहले से ही त्याग देता है या ये कामभोग पहले से ही उस पुरुष को त्याग देते हैं। कामभोग भिन्न हैं और मैं भिन्न हूं अर्थात् मेरा स्वरूप इन सब से पृथक्क है। ये मेरे स्वरूप नहीं हैं, मैं इनका स्वरूप नहीं हूं। तो फिर इन भिन्न पराये काम भोगों में क्यों मैं ममता धारण करू! जो वस्तु मेरी नहीं है, जो मुझसे पृथक हो जाने वाली है, उसे मैं अपनी मानने की मूर्खता क्यों करूं? जो जिसकी वस्तु होती है, वह तीन काल નહીં પણ આ ખેતર વિગેરે સાક્ષાત અથવા પરંપરાથી દુઃખને ઉત્પન્ન કરનાર જ સાબિત થાય છે. આ કામગે રક્ષણ કરવાવાળા હોતા નથી. શરણું રૂપ થતા નથી. અથવા તે તેનો સ્વામી કહેવડાવનાર પુરૂષ કોઈવાર કામભેગોને ત્યાગ કરે છે, અથવા એ કામો પહેલેથી જ તે પુરૂષને ત્યાગ કરી દે છે. કામ જૂદાં છે, અને હું જ છું. અર્થાત્ મારૂં સ્વરૂપ આનાથી જૂદું છે. આ મારું સ્વરૂપ નથી. હું તેનું સ્વરૂપ નથી, તે પછી આ ભિન્ન એટલે કે પારકા એવા કામોમાં હું શા માટે મમતાપણું ધારણ કરૂં ? જે વસ્તુ મારી નથી, જે મારાથી અલગ થવા વાળી છે, તેને હું પિતાની માનવાનું મુખપણું શા માટે કરૂં ? જે વરતુ જેની હેય છે, श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy