SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे जे दुक्खइ वा सोयइ वा जरइ वा तिप्पइ वा पीडइ वा परितप्पइ वा परो एवमकासि, एवं से बाले स कारणं वा परकारणं वा एवं विप्पडिवेदेइ कारणमावन्ने। मेहावि पुण एवं विडिवेदेइ कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जुरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, णो अहं एवमकासि परो वा जं दुक्खइ वा जाव परितप्पड़ वा णो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेइ कारणमावन्ने, से बेमि पाईणं वा ४ जे तसथावरा पाणा ते एवं संघाय मागच्छंति ते एवं विपरियासमावज्जति ते एवं विवेगमागच्छति ते एवं विहाणमागच्छति ते एवं संगतियंति उवे. हाए, णो एवं विप्पडिवेदेति, तं जहा-किरियाइ वा जाव णिरएइ वा अणिरएइ वा, एवं ते विरूवरूवेहि कम्मसमारभेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए। एवमेव ते अणारिया विपडिवन्नो ते सद्दहमाणो जाव इइ ते णो हव्वाए जो पाराए अंतरा कामभोगेसु विसण्णा। चउत्थे पुरिसजाए णियइवाइए त्ति आहिए इच्चेते चत्तारि पुरिसजाया णाणापन्ना णाणाछंदा णाणासीला गाणादिट्ठी गाणारुई णाणारंभा णाणाअज्झवसाणसंजुत्ता पहीणपुवसंजोगा आरियं मग्गं असंपत्ताइइतेणो हवाए णो पाराए अंतराकामभोगेसु वितण्णा॥१२॥ छाया-अथापरश्चतुर्थः पुरुषो नियतिवादिक इत्याख्यायते । इह खलु पाच्यां वा ४ तथैव यावत् सेनापतिपुत्राः । तेषां च खलु एकः श्रद्धावान् भवति कामं तं श्रमणाश्च ब्राह्मगाश्च संप्रधाः गमनाय, यावद् मया एष धर्मः स्वाख्यातः શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy