SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् अन्वयार्थ:-(लद्धे) लब्धान्-प्राप्तान (कामे) कामान्-शब्दादिविषयान् (न पत्थेज्जा) न प्रार्थयेत्-न गृह्णीयात् (एवं विवेगे आहिए) एवमुक्तप्रकारेण विवेक आख्यातः-कथितः (सया) सदा-सर्वकालम् (बुद्धाणं) बुद्धानाम्-आचार्याणाम् (अंतिए) अन्ति के-समीपे (आयरियाई) आर्याणि-आर्याणां कर्त्तव्यानि (सिक्खे. ज्जा) शिक्षेत-अभ्यसेदिति ॥३२॥ ___टीका---'लद्धे' लब्धानपि 'कामे' कामान्-शब्दादिकामभोगान् साधुः ‘ण पत्थेज्जा' न प्रार्थयेत्-संपाप्तमपि मनोज्ञवस्तु नोपभोगे आनयेत्-तदुपभोग न कुर्यात् । कामान् , तत्र कामाः तपोविशेष लब्धा आकाशगमनपरकायप्रवेशादिकाः, तान्, नाऽपि अनागतान् वाऽभिलषेत् प्रत्युत तत्र 'विवेगे' विवेका-सदसद्विचाररूपः 'आहिए' आख्यातः करणीय इति भावः । तथा-'सया' सदा-सर्वकालम् 'सया-सदा' सर्वकाल 'बुद्धाणं-बुद्धानाम्' आचार्थ के 'अंतिए अंतिके' समीप 'आयरियाई-अर्याणि' आर्य के कर्तव्यों को 'सिक्खेज्जाशिक्षेत' सीखे ॥३२॥ ___ अन्वयार्थ-साधु प्राप्त कामभोगों की भी अभिलाषा न करे, इस प्रकार का विवेक कहा गया हैं। वह सदा आचार्यों के समीप आर्योचित्त कर्त्तव्यों को सीखे ॥३२॥ ____टीकार्थ--साधु प्राप्त हुए शब्द आदि कामभोगों की इच्छा न करे, उनका उपभोग न करें' उसे आकाशगमन या दूसरे के शरीर में प्रवेश करने की सिद्धि प्राप्त हो जाय तो भी उसका प्रयोग न करे। ऐसा करने पर प्राप्त सिद्धि भी यदि नष्ट हो जाय तो भी कोई हानि नहीं। बुद्धानाम्' यायनी 'अंतिए-आंतिके' सभी२ 'आयरियाई -आर्याण' माना तव्याने 'सिक्खेज्जा-शिक्षेत' सीमे ॥३२॥ અન્વયાર્થ–-સાધુએ પ્રાપ્ત થનારા એવા કામોની ઈચ્છા કરવી નહીં આ પ્રકારને વિવેક કહેવામાં આવેલ છે, અને સદા આચાર્યોની સમીપ આર્યને ગ્ય એવા કર્મોનું શિક્ષણ લેવું. ૩રા ટીકાથ–સાધુએ પ્રાપ્ત થયેલા શબ્દ વિગેરે કામગની પણ નમિરાજાની માફક ઈરછા કરવી નહીં. તેને ઉપભેગ કરે નહીં. તેને આકાશમાં ગમન કરવાની અથવા તે બીજાના શરીરમાં પ્રવેશ કરવાની સિદ્ધિ પ્રાપ્ત થઈ જાય તે પણ તેને પ્રયોગ કરે નહીં, તેમ કરવાથી પ્રાપ્ત થયેલ સિદ્ધિને નાશ થાય તે પણ દુઃખ થતું નથી. શ્રી સૂત્રકૃતાંગ સૂત્રઃ ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy