SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ૧૮૭ सन्न कृताङ्गसत्रे राहित्येन सर्वेप माणिनां संसारसमुदाद् रक्षणकर्तारो भवन्तीत्यतो नान्यथा वदन्तीति भावः । 'ति' इति पूर्वोक्तपकारेण 'बेमि' ब्रवीमि कथयामि । इति मुधर्मस्वामि कथनम् ॥६॥ ॥ इति श्री विश्वविख्यात-जगवल्लम-प्रसिद्धवाचक-पश्चदशभाषा ककितललितकलापालापकाविशुद्धगधपयनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरूबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर -पूज्य श्री घासीलालबतिविरचितायां श्री "सूत्रकृतास्त्रस्य" समयार्थबोधिन्याख्यायां व्याख्यायां याथातथ्यनामकम् षोडशं गाथाऽध्ययनं समाप्तम् ॥१६॥ ॥ समाप्तः प्रथमश्रुतस्कन्धः॥ संसार समुद्र से रक्षा करने वाले होते हैं। अतः वे अन्यथावादी नहीं हो सकते। ऐसा मैं कहता हूं। यह सुधर्मा स्वामी का वचन है ॥६॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री धामीलालजीमहाराजकृत 'स्त्रकृतागसत्र" की समयार्थबोधिनी व्याख्या का विधिनिषेध नामक सोलहवां अध्ययन समाप्त ॥१६॥ ॥प्रथम श्रुतस्कंध समाप्त ॥ સમુદ્રથી રક્ષા કરવાવાળા હોય છે. તેથી તેઓ અન્યથા કહેવાવાળા હતા નથી. એ પ્રમાણે હું કહું છું આ સુધર્માસ્વામીનું વચન છે. ૬ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજકૃત “સૂત્રકૃતાંગસૂત્રની સમયાર્થબોધિની વ્યાખ્યાનું વિધિનિષેધનાનનું સોળમું અધ્યયન સમાપ્ત ૧૩ પહેલું ગ્રુતસ્કંધ સમાપ્ત ૧-૧૬ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy