SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ समधार्थचोधिनी टीका प्र. श्रु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् ५७९ पूजासत्कारलाभार्थी धर्मार्थी धर्मविन्नियागप्रतिपन्नः सम चरेद्दान्तो द्रविको ध्युत्सृष्टकायो निर्ग्रन्थ इति वाच्यः, तदेवमेव जानीत यदहं भयवातारः इति ब्रवीमि ॥६॥ ॥ इति षोडशं गाथाऽध्ययनं समाप्तम् ।। समाप्तः प्रथमः श्रुतस्कन्धः ॥ टीका---'एत्थ वि' अत्रापि 'णिग्गंथे' निर्ग्रन्थे-निग्रन्थविषयेऽपि भिक्षके ये गुणाः ते निम्रन्थेऽपि आवश्यका एव । पूर्वोक्ता ये गुणास्तैर्गुणगणैर्युक्तो मुनि निर्ग्रन्थो भवति । परन्तु ततोऽतिरिक्ता अपि गुणास्तत्र भवितु महन्तीति तानेव दर्शयति-यो मुनिः 'एगे' एकः द्रव्यतो भावतश्च, तत्र द्रव्यत एका एकाकी सहा. यकरहितः, भावतः-रागद्वेषादिरहितः, 'एकविक' एकवित् 'एक एव जीवः परलोकादौ गच्छति, नाऽन्यः तस्य कश्चित्सहकारी' इत्येवं यो जानाति सा, यद्वा द्रव्याकिनयेन एक आत्मा 'एगे आया' इति वचनात् , तं वेत्ति-जानातीति भिक्षु शब्द की व्याख्या करने के पश्चात् अब 'निर्ग्रन्ध' पद की व्याख्या करते हैं-- एत्थ वि णिग्गंथे' इत्यादि। टीकार्थ-जो गुण 'भिक्षु' के कहे गए हैं, वे सब 'निर्ग्रन्य' में भी आवश्यक हैं। उन गुणों के अतिरिक्त निर्ग्रन्थ में कुछ अन्य विशिष्ट गुण भी होना चाहिए। उन्हें यहां कहते हैं। निर्ग्रन्थ मुनि एकाकी हो । एकाकी दो प्रकार से होता है द्रव्य से और भाव से । जो सहायक से रहित हो वह द्रव्य से एकाकी और राग द्वेष रहित भाव से एकाकी कहलाता है। वह एकवेत्ता हो अर्थात् यह जानता हो कि जीव अकेला ही परलोक में जाता है, उसका कोई सहायक नहीं है अथवा 'एगे आया' इस शास्त्र वाक्य के अनुसार द्रव्यार्थिक नय से आत्मा एक ही है ऐसा जानता हो। बुद्ध हो पदार्थों ભિક્ષુ શબ્દની વ્યાખ્યા કર્યા પછી હવે “નિગ્રન્થ” પદની વ્યાખ્યા કરે छे. 'एत्य वि निग्गथे' त्याल ટીકાર્થ-જે ગુણ “ભિક્ષા કહેલા છે, તે સઘળા ગુણે નિગ્રંથમાં પણ જરૂરી છે, તે ગુણે સિવાય, નિગ્રંથમાં બીજા કંઈક વધારે ગુણે પણ હવા જોઈએ. તે અહિયાં બતાવવામાં આવે છે. નિગ્રંથ મુનિ એકલા રહે. એકાકી બે પ્રકારના હોય છે, દ્રવ્યથી અને ભાવથી, જે સહાય વિનાના હોય તે દ્રવ્યથી એકાકી-એકલા ગણાય છે, અને જે રાગ દ્વેષથી રહિત હોય તે ભાવથી એકાકી કહેવાય છે. તે એક વેત્તા હોય, અર્થાત એ જાણતા હોય કે જીવ એકલે જ પરકમાં જાય છે, તેને સહાય ना२ ४ नथी अथवा 'एगे आया' मा २५ पयन प्रभारी बार्थिः શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy