SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् ५७३ तथा 'कोह' क्रोधम्-अभीति स्वरूपम् 'माणं' मानम्-आत्मोत्कर्षरूपम् । 'माय' मायां परवश्वनादि स्वरूपाम् । 'लोहं' लोभं-मूस्विभावकम् । 'पिज्ज' प्रेमविषयादिरागलक्षणम् । 'दोसं च' द्वेषम्-अभीतिलक्षणम् स्वस्य परस्य बाधकं वा। एतत्सर्व जीवस्य संसाराय भवति, न तु मोक्षमाप्तये अपि तु मोक्षविघाताय भवति, अत एतेषां स्वरूपं ज्ञपरिज्ञया ज्ञात्वा, प्रत्याख्यानपरिज्ञया य: परित्यजति, स श्रमण इति पदेन वाच्यो भवतीत्यग्रेग सम्बन्धः 'इच्चेव' इत्येवम् 'जो जओ' यतो यतः-यस्माद् यस्मात् कर्मबन्धकारणात् 'अप्पणो आदाण' आत्मनः आदा. नम्-इहलोकपरलोकहानिकारकं सावधकर्मोपार्जनं भवेत् । तथा-यद् यत् कर्म 'पदेसहेज' प्रद्वेषहेतुश्च भवेत् । 'तो तओ' ततस्ततः तस्मात्तस्मात् आत्मनः पध्वंसकारणात् 'आयाणाओ' आदानात्-कर्मबन्धकारणभूतात् 'पाणाइवाया' प्राणातिपातात् प्राणातिपातादि सर्वस्मात् 'पुवं पूर्वमेव आदानागमनात् पूर्वमेव 'पडिविरए सिया' प्रतिविरतः स्यात् सर्वेभ्योऽनर्थहेतुभ्यो विरतो भवेत् । स एव 'दंते' दान्तः प्रतिरुद्धेन्द्रियविषयविकारः जितेन्द्रिय इत्यर्थः, तथा 'दविए' द्रविक:द्वेष (अग्रीति) यह सब दोष जीव के जन्म मरण के कारण होते हैं और मोक्ष के लिए नहीं प्रत्युत मोक्ष के बाधक हैं। अतएव ज्ञपरिज्ञा से इनके स्वरूप को जान कर प्रत्याख्यान परिज्ञा से जो त्याग देता है, वह 'श्रमण' पद का वाच्य होता है! इस प्रकार जिस जिस कारण से आत्मा को इहलोक परलोक में हानि कोरक सावध कर्मों का उपार्जन हे। और जो जो कर्म प्रद्वेष का कारण हो, उस उस कर्मबन्ध के कारणभूत प्राणातिपात आदि से पहले ही कर्मवन्ध का कारण उपस्थित होने से पूर्व ही विरत हो जाय। सभी अनर्थ के कारणों से दूर हट जाय । ऐसा दान्त, द्रविक और व्युत्सृष्ठ વિગેરે પાંચે પાપસ્થાનનો અર્થાત પાંચ આવોનો પરિત્યાગ કરી દીધું હોય. તથા ક્રોધ, માન, માયા, લેભ પ્રેમ (વિષય સંબંધી અનુરાગ) દ્વેષ (અપ્રીતિ) આ બધા દે જીવને જન્મ મરણના કારણે હોય છે. અને મોક્ષ માટે હોતા નથી. ઉલટા મોક્ષના બાધક છે. તેથી જ જ્ઞપરિજ્ઞાથી તેના સ્વરૂપને જાણીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરે છે, તે શ્રમણ પદથી કહેવાને ચગ્ય ગણાય છે. આ રીતે જે જે કારણથી આત્માને આ લેક અને પરલોકમાં હાનિ. કારક સાવધ કર્મોનું ઉપાર્જન ન હોય, અને જે જે કમ દ્વેષના કારણ રૂપ હોય, તે તે કર્મબંધના કારણે ભૂત પ્રાણાતિપાત વિગેરેથી પહેલેથી જ કમ બંધનું કારણ ઉપસિથત થયા પહેલા જ વિરત થઈ જાય. સઘળા અનર્થના श्री सूत्रता सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy