SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १४ ग्रन्थस्वरूपनिरूपणम् ४७९ पयेत् । कुतो न अर्थान्तरमभिनयेत् इत्यत आह-सत्तारभत्ती' शास्तृभक्त्या,-पर कीयं हितमाचरन् शास्त्राऽचार्यादिः तस्य या भक्ति स्तया 'वायं' वादम् 'अणुवीय' अनुविचिन्त्य यदहं प्रतिपादयामि, अनेनाऽऽगमस्य कापि क्षतिर्न भवेदिति विचार्य वादं वदेत् । तथा 'सुंय च' श्रृंत च यदाचार्यमुखात् तदेव श्रृंत वस्तु 'सम्म' सम्यक् 'पडिवाययंति' प्रतिपादयेत् लोकानां हितं तथा गुरुभक्ति चाऽनु. स्मृत्य तदेव श्रुत वस्तु 'सम्म' सम्यक् 'पडियाययंति' प्रतिपादयेत् लोकानां हित तथा गुरुभक्ति चाऽनुस्मृत्य तदेव वक्तव्यं यद्गुरुमुखाच्छूतं भवेत् । न तु लोकानुरोधेन तत्सुखाय यथाकथंचित् प्रहसनमित्र वक्तव्यमिति। साधुरागमार्थं न दक्ष येत्, न वा आगमसिद्धान्तं गोषयेत् । षट्कायरक्षकः साधुः सूत्रार्थ नाऽन्यथाऽभिन. येत् । गुरोर्भक्तिं मनसि निधाय ततो यद्वक्तव्यं तत् किमपि वदेत, तथा गुरु मुखाद् यथा श्रुतं तथैव वक्तव्यं नान्यथेति भावः ॥२६॥ विपरीत न करें ? इसका उत्तर यह है कि आचार्य आदि शास्त्र उपदेशकों के प्रति भक्ति से प्रेरित होकर 'मैं जो कहता हूं उससे आगम की कोई क्षतितो नहीं हो रही है, इस प्रकार विचार करके बोले। आचार्य के मुख से जो वस्तु सुनी है, उसी का सम्यक् प्रकार से प्रतिपादन करे, अर्थात् लोगों के हित को तथा गुरु भक्ति को स्मरण करके वही कहना चाहिए जो गुरुमुख से सुना हो । लोको के अनुरोध से उनके मनोरं. जन के लिए यथा कथंचित् प्रहसन सरीखा नहीं बोलना चाहिए। ____ तात्पर्य यह है कि साधु आगम के अर्थ को दृषित न करे और न आगम के सिद्धान्त को छिपाए । रक्षक साधु सूत्रार्थ को अन्यथा न सिखावे । गुरु के प्रति हृदय में भक्ति धारण करके ही जो बेलने કરે ? આ પ્રશ્નને ઉત્તર આપતાં કહે છે કે આચાર્ય વિગેરે શાસ્ત્રને ઉપદેશ આપનારાઓ પ્રત્યે ભક્તિથી પ્રેરિત થઈને હું જે કહું છું. તેથી આ ગમની કઈ ક્ષતિત થતી નથી ? આવા પ્રકારને વિચાર કરીને બેસવું. આચાર્યના મુખેથી જે વસ્તુ સાંભળેલી હોય, એજ વસ્તુનું સમ્યફ રીતે પ્રતિપાદન કરે અર્થાત લોકેના હિતને તથા ગુરૂભક્તિને સમરણ કરીને એજ કહેવું જોઈએ કે જે ગુરૂમુખેથી સાંભળેલ હાય, લેકેના અનુરોધથી તેઓના મનરંજન માટે યત્ કિંચિત્ હાસ્ય કારક બેલિવું ન જોઈએ. કહેવાનું તાત્પર્ય એ છે કે–આગમના સિદ્ધાંતને છુપાવે નહીં પટકાય રક્ષક સાધુ સ્વાર્થને અન્યથા શીખવે નહીં ગુરૂ પ્રત્યે હૃદયમાં ભક્તિ ધારણ श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy