SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ કર सूत्रकृताङ्गसूत्रे अन्वयार्थ :- गुरुकुलवासादिना जिनवचनमर्मज्ञः शिष्यो मूलोत्तरगुणान् सम्यग् जानाति तत्र मूलगुणमधिकृत्याऽऽह - (उड) ऊर्ध्वम् ऊर्ध्वदिशि (अहे) अधोदिशि ( तिरियं ) तिर्यक्र (दिसासु) दिशासु ऊर्ध्वाधस्तिर्यगूदिक्षु (जे) ये ( तसा) त्रसा:- तेजोवायुद्वीन्द्रियादयो जीवविशेषाः तथा (जे य) ये च (थावरा) स्थावराः - पृथिवीजलवनस्पतयः सूक्ष्मा वादराव (पाणा) प्राणाः प्राणिनः सन्ति (तेसु) तेषु - एकेन्द्रियद्वीन्द्रियादि जीवेषु (सया) सदा-सर्वस्मिन्नेव काले (जए) यतः - यतमानः यतनापूर्वकम् (मणा ) मनागपि - किश्चिदपि (पओ) मद्वेषम् अकुर्वन् तथा - (अविकंपमाणे) अविकम्पमानः- अविचलन् - अविचलितः सनः (परिव्वज्जा) परिव्रजेत् संयममार्गे विचरेत् ॥ १४ ॥ सदा' सर्व कालमें 'जए -यतः ' यत्न पूर्वक रहे 'मणा-मनाक' थोडासाभी 'पओसं प्रदेषम्' द्वेष न करे तथा 'अविकंपमाणे- अविकम्पभानः ' संघम में स्थिर रह कर 'परिव्वज्जा - परिव्रजेत्' संघम मार्ग में विच रण करें ||१४|| अन्वयार्थ - ऊपर दिशा अधोदिशा तथा तिर्यग्याने दोनों के मध्य दिशा में रहने वाले जितने त्रस तेजोवायु द्वीन्द्रिय वगैरह जीव विशेष हैं । एवं जितने स्थावर पृथिवी जल वनस्पति तथा सूक्ष्मचादर प्राणी रहते हैं, उन सभी एकेन्द्रिय द्वीन्द्रिय प्रभृति जीवों के विषय में सदा ही यतना के साथ ध्यान देते हुए लेश मात्र भी द्वेष नहीं करते हुए संयम मार्ग से विचलित नहीं होते हुए अर्थात् संयम का परिपा लन करते हुए दीक्षा धारण कर संयममार्ग में विचरे ॥ १४ ॥ यतः' यत्नपूर्व' रहे 'मणा-मनाक' थी। पशु 'पओसं - प्रद्वेषम् ' द्वेष न ४३ तथा 'अविकंपमाणे- अविकंपमानः संयममां स्थिर रहने 'परिव्व एज्जा-परिव्रનમ્' સયમ માર્ગોમાં વિચરણ કરે ૫૧૪ા અન્વયા —ઉપરની દિશા નીચેની દિશા તથા તિ બન્નેની મધ્યની દિશાઓમાં રહેવાવાળા જેટલા ત્રસ અને તેજરકાય વાયુકાય દ્વીન્દ્રિય વિગેરે જીવ વિશેષ છે, તેમજ જેટલા સ્થાવર પૃથ્વીકાય, જલકાય, વનસ્પતિકાય તથા સૂક્ષ્મ માદર પ્રાણિયા રહે છે. એ બધા એક ઇન્દ્રિય વાળા એ ઇન્દ્રિયવાળા વિગેરે જીવાના સંધમાં સદા યતનાપૂર્વક વર્તતા તથા જરા પણ દ્વેષ ન કરતાં સયમ માર્ગથી વિચલિત ન થતાં અર્થાત્ સંયમનું પરિપાલન કરતા થકા દીક્ષા ધારણ કરીને સંયમ માર્ગોમાં વિચરણ કરે ॥૧૪॥ श्री सूत्र तांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy