SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७८ सूत्रकृताङ्गसूत्रे (तं गाणं) तज्ज्ञान-निमित्तज्ञानम् (विप्पडिएति' विपर्येति-विपरीतं भवति, अतः (ते) ते-अक्रियावादिनः (विज्जमा) विद्याभावं-ज्ञानसद्भावम् (अगहिज्जमाणा) अनधीयाना:-अजानानाः सन्तः (विजापरिमोक्खमेव) विद्यापरिमोक्षमेव, विद्यायाः श्रुतस्य परिमोक्षमेव-धरित्यागमेव 'आहेसु' आहुः-कथयन्ति विद्याध्ययनस्य निषेधमेव कुर्वन्तीति भावः ॥१०॥ ___टोका-तदेवमष्टाङ्गनिमित्तवेदिना निमित्तान्यपि वैपरीत्यं प्राप्नुवन्तीतिदर्शयति-'केई' कानिचित् 'निमित्ता' निमित्तानि 'तहिया' तथ्यानि-सत्यानि भवन्ति । 'केसिंचि' केषांचित् निमित्तवादिनां तु 'त' तत् 'गाणं' ज्ञानम्-निमत्त ज्ञानम् 'विपडिएति' विपर्येति-विपर्यासं पाप्नोति, तदेवं निमित्तशास्त्रस्य असत्यतामुपलभ्य 'ते' ते-अक्रियावादिनः 'विज्जभावं' विद्याभावम्-श्रुतसद्भावम् 'अणहिज्जमाणा' अनधीयाना:-अनभ्यस्यन्तः निमित्तं व्यभिचरन्ति, अतो न तत्सत्यमितिमत्वा 'विजापरिमोक्खमेव' विद्यापरिमोक्षमेव विद्यायाः श्रुतस्य परिमोक्षमेव 'आहेसु' आहुः-कथयन्ति, अथवा क्रियाया अभावात्, 'विजन एवं' अक्रियावादी विद्या का अध्ययन न करके विद्या के त्याग का ही उपदेश करते हैं अथवा अकेले ज्ञान से ही मोक्ष होना मान कर विद्याके अध्ययन का निषेध ही करते हैं ॥१०॥ टीकार्थ-अष्टांग निमित्तविदों के निमित्त भी विपरीत हो जाते हैं, यह दिखलाते हैं-कोई कोई निमित्त सत्य होते हैं और किन्हीं किन्ही निमित्तज्ञों का ज्ञान विपरीत भी होता है। इस प्रकार निमित्त शास्त्र की असत्यता जान कर वे अक्रियावादी श्रुतज्ञान का अध्ययन न करते हुए अर्थात् निमित्तशास्त्र को झूठा समझ कर विद्याध्ययन करना त्याग करके श्रुतज्ञान के त्याग का ही उपदेश करते हैं । अथवा क्रिया का अभाव होने से अकेली विद्या (ज्ञान) से ही मोक्ष होना અધ્યયન કર્યા વિના વિદ્યાના ત્યાગને જ ઉપદેશ આપે છે. અથવા એકલા જ્ઞાનથી જ મેક્ષ થવાનું કહે છે. ૧૦ ટીકાઈ–આઠ અંગથી નિમિત્તને કહેનારા નિમિત્તવિદોના નિમિત્ત પણ વિપરીત થઈ જાય છે. હવે તે બતાવવામાં આવે છે.–કઈ કઈ નિમિત્ત સાચા હોય છે, અને કેઈ કેઈ નિમિત્તજ્ઞોનું જ્ઞાન વિપરીત પણ હોય છે. આ રીતે નિમિત્ત શાસ્ત્રનું અસત્ય પણું સમજીને તે અક્રિયાવાદીઓ શ્રત જ્ઞાનનું અધ્યયન ન કરતાં અર્થાત્ નિમિત્ત શાસ્ત્રને જુહુ સમજીને વિદ્યાધ્યયન કરવાને ત્યાગ કરીને શ્રુત જ્ઞાનના ત્યાગને જ ઉપદેશ આપે છે, અથવા કિયાનો અભાવ હોવાથી એકલી વિદ્યા (જ્ઞાન)થી જ મોક્ષ થવાનું કહે છે. श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy