SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७६ सूत्रकृताङ्गसूत्रे च८। (एयं) एतत् पूर्वोक्तम् (अटुंग) अष्टाङ्गम्-अष्टाङ्गशास्त्रम् (अहित्ता) अधीत्य (लोगंसि) लोके (बहवे) बहवो जनाः (अणागताई) अनागतानि-भविष्यकालसम्बन्धिवस्तूनि (जाति) जानन्ति, इति प्रसिद्धमेव तत् कथमेतद् वस्तुजातं सर्वशून्यतायां लभ्येतेति सर्वशून्यमतमप्रमाणिकमेवेति सिद्धम् ॥९॥ ____टीका--'संवच्छर' सांवत्सरम्-संवत्सरसम्बन्धि मुभिक्षदुर्मिक्षादिप्रति. पादकं ज्योतिश्शास्त्रम् १ । 'मुविण' स्वप्नम्-स्वप्नफलपतिपादकं शास्त्रम् २, 'लक्खणं च' लक्षणं च-आन्तरवाह्यभेदाद् द्विविधम्, तत्र-आन्तरं जन्मसिद्ध स्वभावादिकम् , बाह्य श्रीवत्सादिचिन्हरूपम्, ४, 'निमित्त प्रशस्ताप्रशस्तशकुना. दिद्योतकम् ५। 'देहं च' देहत्थं-मषतिलादिकम् अङ्गस्फुरणादिकं वा, तत्फलपतिपादकं शास्त्रम् ६ । 'उप्पाइयं च औत्पातिकं भौमान्तरिक्षं च तत्र-सौम-भूमि सम्बन्धि भूकम्पादिकम् , आन्तरिक्षम्-अन्तरिक्षसम्बन्धि उल्कापातमयपरिवेषा. दिकम् ८ । 'एयं' एतत्पूर्वोक्तम् ‘अष्टुंग' अष्टाङ्गम्-अष्टाङ्गरूपं निमित्तशास्त्रम् । ___ यथा-भौमम्१, उत्पातम्२, स्वप्नम्३, आन्तरिक्षम्४, आङ्गम्५, स्वरम् ६, लक्षणम्, व्यञ्जनं ८ चेत्येवमष्टाङ्गनिमित्तं नवमपूर्ववतीयाचारवस्तुनिर्गतम् अनागतकालिकमुखदुःखादिमूचकं वर्तते तद् 'अहित्ता' अधीत्य-पठित्वा 'लोगसि' लोके 'बहवे बहवः पुरुषाः 'अणागताई' अनागतानि-भविष्यत्कालसम्बन्धीनि वस्तूनि, शुभाऽशुभफलमचकानि 'जाणंति' जानन्ति इति प्रसिद्धमेव । तहि एतादृशवस्तुस्थिती सत्यां कयमेतदनागतवस्तुज्ञानं सर्वशून्यतायां संभवेत, अतः सर्वशून्यताप्रचादोऽप्रामाणिक एवेतिसिद्धम् ॥९॥ दोनों शास्त्र, इन अष्टांग आठ अंगों वाले शास्त्र का अध्ययन करके बहुत से जन भविष्यत् काल संबंधी वस्तुओं को जानते हैं यह प्रत्यक्ष देखा जाता है । सर्वशुन्यता मानने पर ये सब वस्तुएँ कैसे जानी जा सकती है या हो सकती हैं ? अतएव यह सिद्ध है कि सर्वशन्यतावाद प्रमाण से बाधित होने के कारण अप्रमाणिक है ॥९॥ टीकार्थ-टीका अन्वयार्थ के अनुसार ही समझ लेना चाहिये ॥१॥ શાસ્ત્રનું અધ્યયન કરીને લોકમાં ઘણા માણસે ભવિષ્ય કાળ સંબંધી વસ્તુએને જાણે છે. આ પ્રત્યક્ષ જોવામાં આવે છે. સર્વ શુન્યતા માનવામાં આવે તે આ તમામ વસ્તુઓ કેવી રીતે માની શકાય? અથવા થઈ શકે ? તેથી જ એ સિત છે કે–સર્વશન્યતા વાદ પ્રમાણથી બાધવાળું હોવાથી અપ્રમાણ છે. લો ટીકાઈ-ટીકા અન્વયાર્થ પ્રમાણે જ છે, તેમ સમજી લેવું લાગે श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy