SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ --- - २४२ सूत्रकृताङ्गसूत्रे कालतः२, अस्ति जीवः परतो नित्यः कालतः३, अस्ति जीवः परतोऽनित्यः कालतः४६, इत्येवं नित्याऽनित्याभ्यां स्वपरभेदाभ्यां, च कालतश्चत्वारो भेदा लभ्यन्ते, एवं नियतिसमावेश्वरात्मभिरपि एकेकेन चत्वारश्चत्वारो विकल्पाः, एते च पश्चचतुष्का विंशति भवन्ति, एवं जीवपदार्थेन लब्धाः, एवमजीवादयोऽपि अष्टौ प्रत्येकं विंशतिर्भेदाः, ततश्च नरगुणितविंशतेः शतमशीत्युत्तरं, भवतीति । तथा-'अकिरियं' अक्रियाम्-नास्ति क्रिया मोक्षफलप्रदेति वदितुं येषां शीलं तेऽक्रियावादिनः, ते च चतुरशीतिभेदाः, न क्रिया मोक्षे कारणम्, अपितु ज्ञानमेव मोक्षसाधनमिति प्रलपन्तः-अक्रियावादिनो भवन्ति १। (१) जीव स्वतः नित्य है काल से। (२) जीव स्वत: अनित्य है काल से । (३) जीव परतः नित्य है काल से । (४) जीव परतः अनित्य है काल से । इस प्रकार स्वतः और परतः तथा नित्यता और अनित्यता के साथ काल को गिन कर चार विकल्प बनते हैं। इसी प्रकार नियति, स्वभाव, ईश्वर और आत्मा के साथ भी चार चार विकल्प होते हैं। इस प्रकार ५४४२० विकल्प सिर्फ जीव पदार्थ को लेकर हुए। इसी प्रकार अजीव आदि आठ के भी वीस-वीस भेद होने से २०४९=१८० भेद हो जाते हैं । सब क्रियावादी १८० प्रकार के हैं। (१) ७१ स्वत: नित्य छ था. (२) ७१ स्वत: मनित्य छ, थी. (3) ०१ परत: नित्य छ, ४थी. (४) ७१ परत: अनित्य छ, अणथी. આ રીતે સ્વતઃ અને પરતઃ તથા નિત્યપણું અને અનિત્યપણાની સાથે કાળને ગણીને ચાર વિકલ્પ બને છે, એજ પ્રમાણે નિયતિ, સ્વભાવ, ઈશ્વર અને આત્માની સાથે પણ ચાર ચાર વિકલ્પ કેવળ જીવ પદાર્થને લઈને થયા. આ રીતે ૫+૪=૩૦ વિક૯પ કેવળ જીવ પદાર્થને લઈને થયા એજ રીતે અજીવ આદિ આઠેના પણ વીસ વીસ ભેદ થવાથી ૨૦+૯=૧૮૦ એકસો એસી ભેદો થઈ જાય છે. એ રીતે સઘળા ક્રિયાવાદિઓ ૧૮૦ એક એંસી પ્રકારના છે, श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy