SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ मार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् २२१ अन्वयार्थः -- ( एवं तु मिच्छद्दिट्टी अणारिया एगे समणा) एवं तथैव - सच्छि नौकागतजात्यन्धवत् मिथ्यादृष्टयः - अनार्याः एके श्रमणाः - शाक्यादयः (कसिणं सोयं आवन्ना) कृत्स्नं - सम्पूर्ण स्रोतः कर्मास्रवरूपम् आपन्नाः - प्राप्ताः सन्तः (महरुभयं आगंतारो ) महद्भयं नरकनिगोदादिप्राप्तिलक्षणं दुःखम् भागन्तारःआगमनशीलाः प्राप्तारो भवन्तीति ||३१|| टीका - - ' एवं तु' एवं तु अनेनैव प्रकारेण सच्छिद्रनावा रूढजात्यन्धवदेव 'एगे' एके केचन 'समाण।' श्रमणाः - शाक्यादयः । 'मिच्छदिट्टी' मिध्यादृष्टयः 'अणारिया' अनार्या, 'कसिणं' कृत्स्नं सम्पूर्णम् 'सोयं' स्रोतः - प्राणातिपातादि कर्मास्रोतः, 'आवन्ना' आपन्नाः - प्राप्ताः सन्तः 'महन्मयं महद्भयम्, संसारे एव परिभ्रमणेन नरकादिस्वरूपं दुःखम् 'आगंतारो' आगन्तारः - प्राप्तारो भवन्ति । यतः सर्वदा संसारकारणकर्मणः सञ्चये एव प्रयत्नवनते भवन्ति, तदा तत्कारणसत्त्वे कथं न दुःखात्मकं कार्य प्राप्स्यन्तीति । यथा- जात्यन्धो जन्माधः ---- अन्वयार्थ - इसी प्रकार कोई कोई मिश्रया दृष्टि अनार्य श्रमण दण्डी आदि सम्पूर्ण कर्माश्रव रूप श्रोत को प्राप्त होकर महान् भय को प्राप्त करने वाले होते हैं ॥३१॥ टीकार्थ- जो श्रमण दण्डो आदि मिध्यादृष्टि और अनार्य है तथा सम्पूर्ण प्राणातिपात आदि कर्मास्रव के स्रोतों को प्राप्त होते हैं, वे सछिद्र नौका पर आरूढ होकर समुद्र को तिरने वाले जन्मान्ध के जैसा नरक निगोद आदि के दुःख रूप महाभय को प्राप्त होने वाले हैं। क्योंकि वे भव भ्रमण के कारणभूत कर्मों का संचय करने में ही प्रयत्नशील रहते हैं। जब दुःखों का कारण विद्यमान हो तो दुःख रूप कार्य की उत्पत्ति क्यों नहीं होगी ? અન્વયાથ ––એજ રીતે કેઈ કોઈ મિથ્યાર્દષ્ટિ અનાય શ્રમણ કર્યાં સવરૂપ ઝરણાને પ્રાપ્ત કરીને મહાન્ ભયને પ્રાપ્ત કરવાવાળા થાય છે. ।।૩૧। ટીકા--જે શ્રમણ દડી વિગેરે મિથ્યાદષ્ટિ અને અનાય છે. તથા સંપૂણું પ્રાણાતિપાત વિગેરે કર્માંસવના સ્રોતાને પ્રાપ્ત થયેલા છે, તમે છિદ્રવાળી નૌકા પર બેસીને સમુદ્રને તરવાવાળા જન્માન્ય પુરૂષથી જેમ નરક નિગેાદ વિગેરેના દુઃખરૂપ મહા ભયને પ્રાપ્ત થયાવાળા છે. કેમકે તે ભવ ભ્રમણના કારણભૂત કર્માંના સંચય કરવામાં જ પ્રયત્નવાળા છે, જ્યારે દુઃખાનું કારણ વિદ્યમાન હોય તા દુઃખ રૂપ કાર્યની ઉત્પત્તિ કેમ ન થાય ? કહેવાના श्री सूत्र तांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy