SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ समयबोधिनी टीका प्र. शु. अ. ११ मोक्षस्वरूपनिरूपणम् मूलम् - जहा आसाविणि नावं, जाइ अंधो दुरुहिया । इच्छई पारमागंतुं अंतरा य वितीयइ ॥ ३० ॥ छाया -- यथा आस्राविणीं नावं, जात्यन्धो २१९ दूरुह्य । इच्छति पारमागन्तुम्, अन्तरा च विषीदति ॥ ३० ॥ अन्वयार्थः -- (जहा) यथा (जाइअंधी) जात्यन्धः (आसावर्णि नावं) आस्त्राविण प्रविशज्ञ्जलां नावं नौकाम् (दुरुहिया) दूरुह्य (पारमागंतुं इच्छई) पारमागन्तुमिच्छति नद्यादेः (अंतरा य वितीय) परन्तु सः अन्तरा च नद्याः - मध्ये एव विषीदति - निमज्जतीति ||३०|| टीका-- शाक्यादीनां विनाशं दर्शयितुं सूत्रकार आह- 'जहा' यथा 'जाइjat' जात्यन्धः - जन्मनैवाऽन्धः 'आसाविर्णि' आखाविण - प्रविज्जलाम् शव 'जहा आसाविणि नावं इत्यादि । शब्दार्थ - 'जहा यथा' जिस प्रकार 'जाइ अंधो-जन्मान्धः ' जन्मान्ध पुरुष 'आसा विणि नाव - आस्रविण नौकाम्' छिद्रवाली नाव पर 'दुरुहियाद्रुह्य' चढ कर पारमाग तु इच्छाई - पारमागन्तुम् इच्छति' नदीको पार करना चाहता है 'अंतराय विसीयई - अन्तरा च विषीदति' परंतु वह बीच में ही डूब जाता है ||३०|| अन्वयार्थ -- जैसे कोई जन्मान्ध पुरुष छिद्रोंवाली नौका पर आरुढ होकर किनारे पर आने की इच्छा करता है परन्तु वह बीच में डूब जाता है । ३० । टीकार्थ -- पूर्वोक्त शाक्य आदि को होने वाले अनर्थकी प्राप्ति सूत्रकार पुनः प्रदर्शित करते हैं-जैसे जन्म से ही अंधा पुरुष जल जिसमें 'जहा आसाविणि नाव धत्याहि शहाथ' – 'जहा - यथा' के प्रमाणे 'जाइअधो-जात्यन्धः ' ०४-मान्ध यु३ष 'आसाविणि नावं - अस्त्राविणी' नौकां' छिद्रवाणी नाव पर 'दुरुहिया - दुरुह्य' थढीने 'पारमागं तु इच्छई - पारमागन्तुम् इच्छति' नहीने पार उवा छे 'अंतरा य बिखीयई - अन्तरा च विषीदति' परंतु ते वयमांन डूजी लय छे. ॥ ३० અન્વયા —જેવી રીતે કેાઈ જન્માંધ પુરૂષ છિદ્રોવાળી નૌકા પર એસીને કિનારા પર પહોંચવાની ઇચ્છા રાખે છે, પરંતુ તે વચમાજ ડૂબી लय छे. ॥३०॥ ટીકા”—પૂર્વોક્ત શાકય વિગેરેને થવાવાળા અનની પ્રાપ્તિ સૂત્રકાર ફરિથી બતાવે છે. જેમ જન્મથી જ માંધળા પુરૂષ પાણી જેમાં પ્રવેશ કરી श्री सूत्र तांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy