SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे 'कयरं' कतरम् 'मग्गं मार्गम् 'आइखेज्जा' अख्यास्ये-कथयिष्यामीति । 'णो' नः 'कहाहि' कथयेति, जम्बूस्वामी सुधर्मस्वामिनं पृच्छति-हे मुने ! यदि मह्यमागत्य देवा मनुष्या वा पृच्छेयुः तदाऽहं तेभ्यः कतरं धर्म कथमिष्यामीति त्वं कथयेति भावः ॥३॥ मूलम्-जइ वो केई पुच्छिज्जा, देवा अदुवा माणुसा। तैसि में पडिसाहिज्जा, मंग्गसारं मुंह मे ॥४॥ छाया-यदि वः केऽपि पृच्छेयुः, देवा अथवा मनुष्याः । तेषामिमं पतिसाधयेत्, मार्गसारं शृणुत मे ॥४॥ अन्वयार्थ:--(जइ केइ देवा अदुवा माणुसा) सुधर्मस्वामी कथयति-यदि केचिद् देवा अथवा मनुष्या:-संसारभ्रमण भीरवः 'वो पुच्छिज्जा' वा-युष्मान आशय स्पष्ट है। जम्बूस्वामीने मोक्षमार्ग की प्ररूपणा करने के लिए अपने गुरु सुधर्मा स्वामी से इस प्रकार निवेदन करके प्रेरणा की ॥३॥ 'जइ वो केइ पुच्छिज्जा' इत्यादि । शब्दार्थ-'जइ केइ देवा अदुवा माणुसा-यदि केपि देवा' अथवा मनुष्याः' यदि कोई देवता अथवा मनुष्य 'वो पुच्छिज्जा-वः पृच्छेयुः। आपसे पूछेतो 'तेसि म पडिसाहिज्जा-तेषां इमं प्रतिसाधयेत्' उनसे यह मार्ग का कथन करनाचाहिये 'मग्गसारं-मार्गसारम्' वह साररूप मार्ग का कथन 'मे सुणेह-मे शृणु' मुझसे आपलोग सुनो ॥४॥ તેથી આપ કૃપા કરીને મને તે માર્ગનું કથન સંભળાવે. અર્થાત્ તેવા માગનો ઉપદેશ આપ અમને સંભળાવે. કહેવાનો આશય રૂપષ્ટ છે જંબુસ્વામીએ મેક્ષની પ્રરૂપણ કરવા માટે પોતાના ગુરૂ સુધર્મા સ્વામીને આ પ્રમાણેનું નિવેદન કરીને મોક્ષ માર્ગનું કથન કરવા પ્રેરણા કરી કા 'जइ वो केइ पुच्छिज्जा' त्यादि Autथ-जइ केइ देवा अदुवा माणुसा-यदि केपि देवा अथवा मनुष्याः' व ५५4। मनुष्य 'वो पुच्छिज्जा-वः पृच्छेयुः' मा५२ पूछे । तेसिं मं पडिसाहिज्जा-तेषां इमं प्रतिसाधयेत्' ते२ मा भानु ४थन ४२ मे रे 'मग्गसारं-मार्गसारम्' सा२ ३५ भागनु थन 'मे सुणेह-मे श्रुणुत' भारी पासेथी तभी सामने ॥४॥ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy