SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् १६३ अहिंसोपदेष्टा केवलज्ञानी तीर्थकरः कं धर्ममाख्यातवान् । यमवाप्य जीवः संसारमतिकामतीति भावः ॥१॥ मूलम्-तें मग्गं गुत्तरं सुद्धं, सम्वदक्खविमोक्खणं । जाणासि जं जहा भिक्खू, "तं णो ब्रूहि महामुणी॥२॥ छाया-तं मार्गमनुत्तरं शुद्धं, सर्वदुःखविमोक्षणम् । ___जानासि यं यथा भिक्षो ! तं नो ब्रूहि महामुने ! ॥२॥ अन्वयार्थः-(भिक्खू महामुणी) जम्बूस्वामी कथयति-हे मिक्षो ! हे महा. मुने ! (सम्बदुक्खविमोक्खणं) सर्वदुःखविमोक्षकम् -सर्वाणि बहुभिर्भवैरूपचितानि कर्माणि दुःखकारणत्वादुःखानि तेभ्यो विमोचकम् (मुद्ध अणुत्तरं) शुद्ध आशय यह है कि अहिंसा के उपदेष्टा केवलज्ञानी तीर्थकर ने कौनसा ऐसा धर्म कहा है, जिसे प्राप्त करके जीव संसार सागर को पार करते हैं ? ॥१॥ 'तं मग्गं गुत्तरं' इत्यादि । शब्दार्थ-'भिक्खू महामुणी-हेभिक्षी महामुने' हे साधो' 'सच दुक्खविमोक्खणं-सर्व दुःखविमोक्षकम्' सब प्रकार के दुःखों को छुडाने वाले 'सुद्धं गुत्तर-शुद्धं अनुत्तरं' उस शुद्ध और सबसे श्रेष्ठ 'जं मग्गं -यं मार्गम्' जिसमार्गको 'जहा जाणासि-यथा जानासि' जैसे जानते हो 'तं णो बूहि-तं नः ब्रूहि' वैसा हमे कहिये ॥२॥ __ अन्वयार्थ-जम्बू स्वामी पुनः कहते हैं-हे महामुने ! समस्त दुःखों કહેવાનો આશય એ છે કે અહિંસાને ઉપદેશ આપનારા કેવળ જ્ઞાની તીર્થ કરે એવા કયા ધર્મનું પ્રતિપાદન કરેલ છે ? કે જેને પ્રાપ્ત કરવાથી જીવ સંસાર સાગરને પાર કરે છે. આવા 'तं मग्ग' गुत्तर' त्यादि शहाथ-'भिक्खू महामुणी-भिक्षो महामुने' ले भिक्षु साधा। 'सव्व दुक्खाविमोक्खणं-सर्वदुःखविमोक्षकम्' मा ४२ना माथी छ।॥११॥ पाणा 'सुद्धं गुत्तर-शुद्धम् अनुत्तरम्' शुद्ध मने सौथा श्रेष्ठ मे। 'जं मगंग-य मार्गम' से भागने 'जहा जाणासि-यथा जानासि' २ शत न। छ। 'त' णो बहि-तं नः बहिः मेरीत अभने ४ ॥२॥ અન્વયાર્થ—જબૂસ્વામી ફરીથી કહે છે હે મહા મુનિ ? સઘળા દુખેથી છેડાવવા વાળા નિર્દોષ અને અનુત્તર (પ્રધાન) એ માગને આપ જે રીતે શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy