SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. शु. अ. १० समाधिस्वरूपनिरूपणम् मूलम् - उडूं अहेयं तिरियं दिसासु, तैसा य जे थावर जे य पाणा । हत्थे हि पाएहिं य संमित्ता, ८९ अदिन्नमन्नेसु य 'गो गहेजी ||२|| छाया - ऊर्ध्वमधस्तिर्यगू दिशाला ये स्थावरा ये च प्राणाः । इस्ताभ्यां च पादाभ्यां संयम्य, अदत्तमन्ये व नो गृह्णीयात् ||२|| अन्वयार्थः- (उड्डु ं अहेयं तिरियं दिसः सु) ऊर्ध्वमधस्तिर्यदिशासु - प्राच्याधर्म को सुनो अपने तप के फल को कदापि कामना न करो । समाधि से युक्त होकर, सावय अनुष्ठान नहीं करते हुए विशुद्ध धर्मका पालन करो | १श 'उड्डू' अहेयं तिरियं' इत्यादि । शब्दार्थ - 'उ' अहे तिरियं दिसासु- ऊर्ध्वमधस्तिर्यग दिशासु' ऊपर नीचे और तिरछी दिशाओं में 'तसाय जे थावरा जे य पाणात्रसाश्च ये स्थावराः ये च प्राणा:' इस और स्थावर जो प्राणी रहते हैं न प्राणियों को 'हृत्येहि पाएहिं य संजमित्ता-हस्ताभ्यां च पादाभ्यां संयम्य' हाथ और पैर अपने वशमें रखकर अर्थात् बांध कर पीडा न करनी चाहिये 'अन्नेसु य अदिग्नं नो गहेज्जा- अन्यैश्वादसं न गृहीयात् ' तथा अन्य के द्वारा बिना दी हुई चीज न लेनी चाहिये ॥२॥ अन्वयार्थ - ऊर्ध्व दिशा, अधो दिशा और तिछ दिशाओं-पूर्व કરવી નહીં. સમાધીથી યુક્ત થઈને, સાવદ્ય અનુષ્ઠાન કર્યા વિના વિશુદ્ધ ધર્મનું પાલન કરો. તેમાંજ કલ્યાણ સમાયેલ છે. !! 'उडूढ' अहेयं तिरियं धत्याहि शब्दार्थ –'उ' अहेयं तिरियं दिसासु- ऊर्ध्वमधस्तिर्यग् दिशासु' ७५२ नाथे अने तिरछी हिशाओमी 'तसा य जे थावरा जे य पाणा - त्रसाश्च ये स्थावराः ये च प्राणाः स भने स्थावर ने आडियो रहे छे. ये प्रशियाने 'हत्थेहि पाहि य संजमित्ता हस्ताभ्यां चः पादाभ्यां च संयम्य' हाथ भने गताना शमां शमीने अर्थात् हाथ पण गांधीने पीडा ४२वी न ले यो 'अन्नेसु य अदिन्नं नो गद्दे - अन्यैश्वादत्तं न गृह्णीयात्' तथा जीनयो द्वारा याच्या वितानी वस्तु લેવી ન જોઇએ રા અન્વયા" "દિશા, અધાદિશા અને તિરછીદિશાએ-પૂર્વ દિશા વગેરેમાં श्री सूत्र तांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy