SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतागसूत्र हती हन्तारं हिनस्तीति संवद्धा वैरपरम्परा । यतो हि-हिंसा पापमुत्पादयति, पापफलं दुःखमिति हेया हिंसा हिताभिलाषिभिरिति ।।७॥ मूलम्-सपरायं णियच्छंति अत्तदुक्कडकारिणो। रांगदोसस्सिया बाला पावं कुवंति ते बहुं ॥८॥ छाया-सांपरायकं नियच्छन्ति आत्मदुष्कृतकारिणः। रागद्वेषाश्रिता बालाः पापं कुर्वन्ति ते बहु ॥८॥ अन्वयार्थ:-(अत्तदुक्कडकारिणो) आत्मदुष्कृतकारिणः-स्वपापविधायिनः सन्तः (सयराय णियच्छंति) साम्परायिकं कर्म नियच्छन्ति-बध्नन्ति (रागदोस जीव मारने वाले को मारता है। इस प्रकार जो परम्परा चल पड़ती है. उसका सैकड़ों भवों तक अन्त नहीं आता । हिंसा पाप को जन्म देती है और पाप दुःख का जनक होता है । अतएव जो अपना हित चाहते हैं, उन्हें हिंसा का सर्वथा त्याग करदेना चाहिए ॥७॥ 'संपरायं' इत्यादि। शब्दार्थ--अत्तदुक्कडकारिणो-आत्मदुष्कृतकारिणः' स्वयं पापकरने वाले जीव 'संपरायं नियच्छंति-सांपरायिकम् नियच्छन्ति' सांपरायिक कर्म बांधते हैं 'रागदोसस्सिया ते बाला-रागद्वेषाश्रिताः ते बालाः' राग और द्वेष के आश्रयसे वे अज्ञानी 'बहु पावं कुचंति-बहु पापं कुर्वन्ति' बहुत पापकर्म करते हैं ॥८॥ अन्वयार्थ--स्वयं पाप करने वाले जीव साम्परायिक (संसार परिજન્મમાં તે જીવ મારનારને મારે છે. આ રીતની જે પરંપરા ચાલુ થાય છે તેને અંત સેંકડો ભવ સુધી આવતો નથી. હિંસા પાપને ઉત્પન્ન કરે છે, અને પાપ દુઃખકારક હોય છે. તેથી જે એ પિતાનું હિત ઈચ્છે છે. તેણે હિંસાને હંમેશાં ત્યાગ કરવો જોઈએ. ઘણા _ 'संपराय' या शा---'अत्तदुक्कडकारिणो-आत्मदुष्कृतकारिणः' पात ५५४२वावा 9 'संपराय नियच्छं ते-सापरायिकम् नियच्छन्ति' .सां५२॥थि म मधे छ 'रागदोसस्सिया ते बाला-राग द्वेषाश्रिताः ते बालाः' २५ भने देषना पाश्रयथा ते मज्ञानियो 'बहु पावं कुवंति-बहु पापं कुर्वन्ति' ५ ५ ५५ 8 ४२ छ. ॥८॥ અન્વયાર્થ–સ્વયં પાપ કરવા વાળા છવ સાંપરાયિક (સંસારના શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy