SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ५९६ सूत्रकृताङ्गसूत्रे उष्ट्राश्च च उदकराक्षसा मनुष्याकृतयो जलचरविशेषाः एते सपि मुक्ताः भवेयुः यदि जलस्पशेन मोक्षो भवेत्तदा अतः (जे उदगेण) ये वादिनः उदकेन जलस्पर्शातिना (सिद्धिमुदाहरंति) सिद्धिं मोसमुदाहरति कथयन्ति (अट्ठाणमेयं) एतत् अस्थानम् अयुक्तमिति (कुसला वयंति) कुशला तीर्थकरगणधरादयः यदन्ति कथयन्तीति ॥१५॥ ___टीका-'मच्छा य' मत्स्याश्च 'कुम्मा य' कूर्माश्च-कच्छपाः, य=च 'सरीसिग य सरीसृपाः-जलसदियः, 'मग्गू य' मद्गवः जलकाकाः 'उट्टा' उष्ट्राः उष्ट्राकृतयो जलचरविशेषाः, एवम् 'दगरक्खसा य' जलराक्षसा:-मानुषाकृतयोजलचरविशेषाः। एतेषां मत्स्यादीनां सदैव जलमवगाहमानानां सर्वात्मना जलसंयोमात् सद्य एव मोक्षो भवेत् यदि जलसंयोगेन मुक्तिं समीहेत, नत्वेवं दृश्यते, श्रूयते, उपपद्यते वा, तस्मात् ये 'उदगेण' उदकेन 'सिद्धि मुदाहरंति' सिद्धियदि जल के स्पर्श से मुक्ति होती ! अतएव जो वादी जल के स्पर्श से मुक्ति कहते हैं, वे अयुक्त कहते हैं। ऐसा तीर्थकर गणधर आदि कुशल पुरुषों का कथन है ॥१५॥ टीकार्थ--मत्स्य (मच्छ), कूर्म (कच्छप), सरीसृप (जलसर्प आदि) मद्गु (काक के आकार का जलचर), उष्ट्र (उष्ट्र के आकारका जलचर) उदकराक्षस (जलमानुष की आकृति के जलचर) इत्यादि प्राणी सदैव जल में अवगाहन किये रहते हैं और पूर्ण रूप से जल के साथ उनका संयोग होता है। ऐसी स्थिति में उन्हें झटपट मोक्ष मिल जाना चाहिए! किन्तु न तो ऐसा देखा जाता है, न सुना जाता है और न संगत ही है । अतएव जो जल से सिद्धि कहते हैं, જળચર પ્રાણમુક્ત જ થઈ જાત ! પણ એવું બનતું નથી. તેથી જે પર મતવાદીઓ જળના સ્પર્શથી મુક્તિ મળવાનું કહે છે, તેઓ મિથ્યાવાદી જ છે. તેમની તે માન્યતા છેટી જ છે, એવું તીર્થકર, ગણધર આદિ કુશળ પુરુષનું કથન છે. ૧પ ट -भत्२५ (भा७ei), म (121), सरी२५५ ( माह) મદ્દ (કાગડાના આકારનું જળચર) ઉષ્ટ્ર-ઊંટના આકારનું જળચર ઉદક રાક્ષસ (માણસના જેવા આકારનું જળચર), ઈત્યાદિ પ્રાણીઓ સદા પાણીમાં જ નિવાસ કરતા હોય છે, અને પાણી સાથે તેમને પૂર્ણ રૂપે સગ હોય છે. જે જળના સ્પર્શથી મુક્તિ મળતી હત, તે આ પ્રાણએને તે તરત મોક્ષ મળી જ જોઈએ. પરંતુ એવું કદી જોવામાં પણ શ્રી સૂત્રકૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy