SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टोका प्र. श्रु. अ. ७ उ. १ कुशीलवतां दोषनिरूपणम् ५७७ टीका -- 'जे असंजए' योऽसंयतो गृहस्थः प्रव्रजितो वा 'आयसाए' आत्मसाताय- सातं सुखम् - आत्मनः सुखम् तदर्थम् - यः आत्मसुखमुद्दिश्याऽसंयतो नरः 'बीया हिंस' बीजानि हिनस्ति विनाशयति । 'जाई च बुद्धिं च विणासवते' बीजस्य जाति उत्पत्तिम् 'बुद्धि' अंकुरानन्तरं जातां वृद्धि विनाशयन् 'आयदंडे ' आत्मदण्डः, बीजानामुत्पत्तिवृद्धिविनाशकारी, तेन पापेन आत्मानमेय दण्डयति 1 इति वस्तुत आत्मदण्डः 'लोए से अणज्जधम्मे अहाहू' लोके सोडनार्यधर्मा -इति आहु स्तीर्थंकराः । तीर्थकरा हि एवमुक्तवन्तो ये लोके हरितादिजीवानां विराधकाः, ते सर्वेऽपि अनार्यधर्माणः । ये आत्मसुखमुद्दिश्य जीवान् विराधयति तथा बीज संबन्धिफलपुष्पपर्णस्थजीवानां विनाशका न तेषां विनाशका वस्तुतः परविराधकाः आत्मानमेव विराधयन्ति । तीर्थकरास्तान् अनार्यधराणः कथितवन्तः । तेषां विराधनेन नात्मसुखम् किन्तु विराधनाजनितपापेन दुःखमेव केवलमिति भावः ॥ ९॥ मूलम् - गब्भाइ मिज्जति बुया बुवाणा जरा पैरे पंचसिहा कुमारा । जुवाणगा मज्झिम थेरगाय चैयंति ते" आउक्खए पेलीणा ॥ १०॥ छाया - गर्भे म्रियन्ते ब्रुवन्तोऽब्रुवन्तथ नराः परे पंचशिखाः कुमाराः । युवानो मध्यमाः स्थविराश्च त्यजन्ति ते आयुःक्षये मलीनाः ॥ १० ॥ टीकार्थ- जो पुरुष अपने सुख के लिए बीज का घात करता है, वह चीज संबंधी फल, पुष्प, आदि का भी विनाशक है। ऐसा परविराधक वस्तुतः अपनी ही आत्मा की विराधना करता है। तीर्थकर उसे आनाकहते हैं । उन जीवों को विराधना करने से आत्मा को सुख की प्राप्ति नहीं होती वरन् विराधनाजनित पाप से दुःख ही होता है ॥९॥ ટીકાથ—જે પુરુષ પાતાના સુખને માટે ખી ને ઘાત કરે છે તે ખી સંબધી ફૂલ, પુષ્પ, પુત્ર આદિના પણ વિનાશક બને છે. આ પ્રકારે પરની વિરાધના કરનાર પુરુષ પાતાના આત્માની જ વિરાધના કરે છે. તી કરીએ એવા પુરુષને અનાય ધર્મી કહ્યો છે, તે જીવાની વિરાધના કરવાથી આત્માને સુખની પ્રાપ્તિ થતી નથી, ઉલટાં વરાધનાજનિત પાપકમને કારણે દુઃખની જ પ્રાપ્તિ થાય છે. નાગાથા લા શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy